Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 kintu tena yathoktaM tathA yuShmAkamagre gAlIlaM yAsyate tatra sa yuShmAn sAkShAt kariShyate yUyaM gatvA tasya shiShyebhyaH pitarAya cha vArttAmimAM kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্ৰে গালীলং যাস্যতে তত্ৰ স যুষ্মান্ সাক্ষাৎ কৰিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতৰায চ ৱাৰ্ত্তামিমাং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু তেন যথোক্তং তথা যুষ্মাকমগ্রে গালীলং যাস্যতে তত্র স যুষ্মান্ সাক্ষাৎ করিষ্যতে যূযং গৎৱা তস্য শিষ্যেভ্যঃ পিতরায চ ৱার্ত্তামিমাং কথযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု တေန ယထောက္တံ တထာ ယုၐ္မာကမဂြေ ဂါလီလံ ယာသျတေ တတြ သ ယုၐ္မာန် သာက္ၐာတ် ကရိၐျတေ ယူယံ ဂတွာ တသျ ၑိၐျေဘျး ပိတရာယ စ ဝါရ္တ္တာမိမာံ ကထယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:7
12 अन्तरसन्दर्भाः  

kintu shmashAnAt samutthAya yuShmAkamagre.ahaM gAlIlaM gamiShyAmi|


yIshustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtR^in gAlIlaM yAtuM vadata, tatra te mAM drakShyanti|


tUrNaM gatvA tachChiShyAn iti vadata, sa shmashAnAd udatiShThat, yuShmAkamagre gAlIlaM yAsyati yUyaM tatra taM vIkShiShyadhve, pashyatAhaM vArttAmimAM yuShmAnavAdiShaM|


kantu madutthAne jAte yuShmAkamagre.ahaM gAlIlaM vrajiShyAmi|


tadA sarvve shiShyAstaM parityajya palAyA nchakrire|


tAH kampitA vistitAshcha tUrNaM shmashAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMshcha|


tataH paraM tibiriyAjaladhestaTe yIshuH punarapi shiShyebhyo darshanaM dattavAn darshanasyAkhyAnamidam|


punashcha gAlIlapradeshAd yirUshAlamanagaraM tena sArddhaM ye lokA AgachChan sa bahudinAni tebhyo darshanaM dattavAn, atasta idAnIM lokAn prati tasya sAkShiNaH santi|


sa chAgre kaiphai tataH paraM dvAdashashiShyebhyo darshanaM dattavAn|


ataH sa duHkhasAgare yanna nimajjati tadarthaM yuShmAbhiH sa kShantavyaH sAntvayitavyashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्