Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 aparaM taiH sarpeShu dhR^iteShu prANanAshakavastuni pIte cha teShAM kApi kShati rna bhaviShyati; rogiNAM gAtreShu karArpite te.arogA bhaviShyanti cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং তৈঃ সৰ্পেষু ধৃতেষু প্ৰাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি ৰ্ন ভৱিষ্যতি; ৰোগিণাং গাত্ৰেষু কৰাৰ্পিতে তেঽৰোগা ভৱিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং তৈঃ সর্পেষু ধৃতেষু প্রাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি র্ন ভৱিষ্যতি; রোগিণাং গাত্রেষু করার্পিতে তেঽরোগা ভৱিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ တဲး သရ္ပေၐု ဓၖတေၐု ပြာဏနာၑကဝသ္တုနိ ပီတေ စ တေၐာံ ကာပိ က္ၐတိ ရ္န ဘဝိၐျတိ; ရောဂိဏာံ ဂါတြေၐု ကရာရ္ပိတေ တေ'ရောဂါ ဘဝိၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:18
21 अन्तरसन्दर्भाः  

mama kanyA mR^itaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviShyati|


pashyata sarpAn vR^ishchikAn ripoH sarvvaparAkramAMshcha padatalai rdalayituM yuShmabhyaM shaktiM dadAmi tasmAd yuShmAkaM kApi hAni rna bhaviShyati|


yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAshcha tebhyo bahirgatavantaH|


tad dR^iShTvA pitarastebhyo.akathayat, he isrAyelIyalokA yUyaM kuto .anenAshcharyyaM manyadhve? AvAM nijashaktyA yadvA nijapuNyena kha njamanuShyamenaM gamitavantAviti chintayitvA AvAM prati kuto.ananyadR^iShTiM kurutha?


imaM yaM mAnuShaM yUyaM pashyatha parichinutha cha sa tasya nAmni vishvAsakaraNAt chalanashaktiM labdhavAn tasmin tasya yo vishvAsaH sa taM yuShmAkaM sarvveShAM sAkShAt sampUrNarUpeNa svastham akArShIt|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


yasya mAnuShasyaitat svAsthyakaraNam AshcharyyaM karmmAkriyata tasya vayashchatvAriMshadvatsarA vyatItAH|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


he aineya yIshukhrIShTastvAM svastham akArShIt, tvamutthAya svashayyAM nikShipa, ityuktamAtre sa udatiShThat|


adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|


anyasmai tenaivAtmanA vishvAsaH, anyasmai tenaivAtmanA svAsthyadAnashaktiH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्