Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 ki ncha ye pratyeShyanti tairIdR^ig AshcharyyaM karmma prakAshayiShyate te mannAmnA bhUtAn tyAjayiShyanti bhAShA anyAshcha vadiShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিঞ্চ যে প্ৰত্যেষ্যন্তি তৈৰীদৃগ্ আশ্চৰ্য্যং কৰ্ম্ম প্ৰকাশযিষ্যতে তে মন্নাম্না ভূতান্ ত্যাজযিষ্যন্তি ভাষা অন্যাশ্চ ৱদিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিঞ্চ যে প্রত্যেষ্যন্তি তৈরীদৃগ্ আশ্চর্য্যং কর্ম্ম প্রকাশযিষ্যতে তে মন্নাম্না ভূতান্ ত্যাজযিষ্যন্তি ভাষা অন্যাশ্চ ৱদিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိဉ္စ ယေ ပြတျေၐျန္တိ တဲရီဒၖဂ် အာၑ္စရျျံ ကရ္မ္မ ပြကာၑယိၐျတေ တေ မန္နာမ္နာ ဘူတာန် တျာဇယိၐျန္တိ ဘာၐာ အနျာၑ္စ ဝဒိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:17
17 अन्तरसन्दर्भाः  

atha yohan tamabravIt he guro, asmAkamananugAminam ekaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dR^iShTavantaH, asmAkamapashchAdgAmitvAchcha taM nyaShedhAma|


atha te saptatishiShyA Anandena pratyAgatya kathayAmAsuH, he prabho bhavato nAmnA bhUtA apyasmAkaM vashIbhavanti|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|


te nAnAjAtIyabhAShAbhiH kathAM kathayanta IshvaraM prashaMsanti, iti dR^iShTvA shrutvA cha vismayam Apadyanta|


sA kanyA bahudinAni tAdR^isham akarot tasmAt paulo duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIshukhrIShTasya nAmnA tvAmAj nApayAmi tvamasyA bahirgachCha; tenaiva tatkShaNAt sa bhUtastasyA bahirgataH|


tataH paulena teShAM gAtreShu kare.arpite teShAmupari pavitra AtmAvarUDhavAn, tasmAt te nAnAdeshIyA bhAShA bhaviShyatkathAshcha kathitavantaH|


sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|


chaturdiksthanagarebhyo bahavo lokAH sambhUya rogiNo.apavitrabhutagrastAMshcha yirUshAlamam Anayan tataH sarvve svasthA akriyanta|


tasmAt lAkA IdR^ishaM tasyAshcharyyaM karmma vilokya nishamya cha sarvva ekachittIbhUya tenoktAkhyAne manAMsi nyadadhuH|


anyasmai duHsAdhyasAdhanashaktiranyasmai cheshvarIyAdeshaH, anyasmai chAtimAnuShikasyAdeshasya vichArasAmarthyam, anyasmai parabhAShAbhAShaNashaktiranyasmai cha bhAShArthabhAShaNasAmaryaM dIyate|


kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|


sarvve kim anAmayakaraNashaktiyuktAH? sarvve kiM parabhAShAvAdinaH? sarvve vA kiM parabhAShArthaprakAshakAH?


martyasvargIyANAM bhAShA bhAShamANo.ahaM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpashcha bhavAmi|


yo janaH parabhAShAM bhAShate sa mAnuShAn na sambhAShate kintvIshvarameva yataH kenApi kimapi na budhyate sa chAtmanA nigUDhavAkyAni kathayati;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्