Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 atha tAnAchakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM prachArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অথ তানাচখ্যৌ যূযং সৰ্ৱ্ৱজগদ্ গৎৱা সৰ্ৱ্ৱজনান্ প্ৰতি সুসংৱাদং প্ৰচাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অথ তানাচখ্যৌ যূযং সর্ৱ্ৱজগদ্ গৎৱা সর্ৱ্ৱজনান্ প্রতি সুসংৱাদং প্রচারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အထ တာနာစချော် ယူယံ သရွွဇဂဒ် ဂတွာ သရွွဇနာန် ပြတိ သုသံဝါဒံ ပြစာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:15
27 अन्तरसन्दर्भाः  

ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


sheShIbhavanAt pUrvvaM sarvvAn deshIyAn prati susaMvAdaH prachArayiShyate|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


yIshuH punaravadad yuShmAkaM kalyANaM bhUyAt pitA yathA mAM praiShayat tathAhamapi yuShmAn preShayAmi|


sa svanidhanaduHkhabhogAt param anekapratyayakShapramANauH svaM sajIvaM darshayitvA


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


tarhyahaM bravImi taiH kiM nAshrAvi? avashyam ashrAvi, yasmAt teShAM shabdo mahIM vyApnod vAkya ncha nikhilaM jagat|


tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo.advitIyaH


sa chAgatya dUravarttino yuShmAn nikaTavarttino .asmAMshcha sandhe rma NgalavArttAM j nApitavAn|


kintvetadarthaM yuShmAbhi rbaddhamUlaiH susthiraishcha bhavitavyam, AkAshamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye cha ghuShyamANo yaH susaMvAdo yuShmAbhirashrAvi tajjAtAyAM pratyAshAyAM yuShmAbhirachalai rbhavitavyaM|


sA yadvat kR^isnaM jagad abhigachChati tadvad yuShmAn apyabhyagamat, yUya ncha yad dinam ArabhyeshvarasyAnugrahasya vArttAM shrutvA satyarUpeNa j nAtavantastadArabhya yuShmAkaM madhye.api phalati varddhate cha|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


anantaram AkAshamadhyenoDDIyamAno .apara eko dUto mayA dR^iShTaH so .anantakAlIyaM susaMvAdaM dhArayati sa cha susaMvAdaH sarvvajAtIyAn sarvvavaMshIyAn sarvvabhAShAvAdinaH sarvvadeshIyAMshcha pR^ithivInivAsinaH prati tena ghoShitavyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्