Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tataH sA gatvA shokarodanakR^idbhyo.anugatalokebhyastAM vArttAM kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः सा गत्वा शोकरोदनकृद्भ्योऽनुगतलोकेभ्यस्तां वार्त्तां कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ সা গৎৱা শোকৰোদনকৃদ্ভ্যোঽনুগতলোকেভ্যস্তাং ৱাৰ্ত্তাং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ সা গৎৱা শোকরোদনকৃদ্ভ্যোঽনুগতলোকেভ্যস্তাং ৱার্ত্তাং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး သာ ဂတွာ ၑောကရောဒနကၖဒ္ဘျော'နုဂတလောကေဘျသ္တာံ ဝါရ္တ္တာံ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH sA gatvA zOkarOdanakRdbhyO'nugatalOkEbhyastAM vArttAM kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:10
8 अन्तरसन्दर्भाः  

etAM vAchaM shrutvA sa yuvA svIyabahusampatte rviShaNaH san chalitavAn|


tadAnIm AkAshamadhye manujasutasya lakShma darshiShyate, tato nijaparAkrameNa mahAtejasA cha meghArUDhaM manujasutaM nabhasAgachChantaM vilokya pR^ithivyAH sarvvavaMshIyA vilapiShyanti|


tadA yIshustAn avochat yAvat sakhInAM saM Nge kanyAyA varastiShThati, tAvat kiM te vilApaM karttuM shakluvanti? kintu yadA teShAM saM NgAd varaM nayanti, tAdR^ishaH samaya AgamiShyati, tadA te upavatsyanti|


tadAnIM dvitIyavAraM kukkuTo .arAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnoShyasi, iti yadvAkyaM yIshunA samuditaM tat tadA saMsmR^itya pitaro roditum Arabhata|


sa tau pR^iShTavAn yuvAM viShaNNau kiM vichArayantau gachChathaH?


kintu mayoktAbhirAbhiH kathAbhi ryUShmAkam antaHkaraNAni duHkhena pUrNAnyabhavan|


tato magdalInImariyam tatkShaNAd gatvA prabhustasyai darshanaM dattvA kathA etA akathayad iti vArttAM shiShyebhyo.akathayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्