Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 apara ncha kArAbaddhe kastiMshchit jane tanmahotsavakAle lokai ryAchite deshAdhipatistaM mochayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरञ्च काराबद्धे कस्तिंश्चित् जने तन्महोत्सवकाले लोकै र्याचिते देशाधिपतिस्तं मोचयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰঞ্চ কাৰাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ ৰ্যাচিতে দেশাধিপতিস্তং মোচযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরঞ্চ কারাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ র্যাচিতে দেশাধিপতিস্তং মোচযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရဉ္စ ကာရာဗဒ္ဓေ ကသ္တိံၑ္စိတ် ဇနေ တန္မဟောတ္သဝကာလေ လောကဲ ရျာစိတေ ဒေၑာဓိပတိသ္တံ မောစယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkai ryAcitE dEzAdhipatistaM mOcayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:6
10 अन्तरसन्दर्भाः  

yuShmAbhi rj nAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH krushena hantuM parakareShu samarpiShyate|


kintu tairuktaM mahakAle na dharttavyaH, dhR^ite prajAnAM kalahena bhavituM shakyate|


ye cha pUrvvamupaplavamakArShurupaplave vadhamapi kR^itavantasteShAM madhye tadAnoM barabbAnAmaka eko baddha AsIt|


kintu pitaro bahirdvArasya samIpe.atiShThad ataeva mahAyAjakena parichitaH sa shiShyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat|


tataH pIlAto yIshuM krushe vedhituM teShAM hasteShu samArpayat, tataste taM dhR^itvA nItavantaH|


kintu vatsaradvayAt paraM parkiyaphIShTa phAlikShasya padaM prApte sati phIlikSho yihUdIyAn santuShTAn chikIrShan paulaM baddhaM saMsthApya gatavAn|


kintu phIShTo yihUdIyAn santuShTAn karttum abhilaShan paulam abhAShata tvaM kiM yirUshAlamaM gatvAsmin abhiyoge mama sAkShAd vichArito bhaviShyasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्