Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 atha prabhAte sati pradhAnayAjakAH prA ncha upAdhyAyAH sarvve mantriNashcha sabhAM kR^itvA yIshuृM bandhayitva pIlAtAkhyasya deshAdhipateH savidhaM nItvA samarpayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अथ प्रभाते सति प्रधानयाजकाः प्राञ्च उपाध्यायाः सर्व्वे मन्त्रिणश्च सभां कृत्वा यीशुृं बन्धयित्व पीलाताख्यस्य देशाधिपतेः सविधं नीत्वा समर्पयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অথ প্ৰভাতে সতি প্ৰধানযাজকাঃ প্ৰাঞ্চ উপাধ্যাযাঃ সৰ্ৱ্ৱে মন্ত্ৰিণশ্চ সভাং কৃৎৱা যীশুृং বন্ধযিৎৱ পীলাতাখ্যস্য দেশাধিপতেঃ সৱিধং নীৎৱা সমৰ্পযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অথ প্রভাতে সতি প্রধানযাজকাঃ প্রাঞ্চ উপাধ্যাযাঃ সর্ৱ্ৱে মন্ত্রিণশ্চ সভাং কৃৎৱা যীশুृং বন্ধযিৎৱ পীলাতাখ্যস্য দেশাধিপতেঃ সৱিধং নীৎৱা সমর্পযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အထ ပြဘာတေ သတိ ပြဓာနယာဇကား ပြာဉ္စ ဥပါဓျာယား သရွွေ မန္တြိဏၑ္စ သဘာံ ကၖတွာ ယီၑုृံ ဗန္ဓယိတွ ပီလာတာချသျ ဒေၑာဓိပတေး သဝိဓံ နီတွာ သမရ္ပယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:1
12 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|


atha prabhAte sati lokaprA nchaH pradhAnayAjakA adhyApakAshcha sabhAM kR^itvA madhyesabhaM yIshumAnIya paprachChuH, tvam abhiShikatosi na vAsmAn vada|


yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum eैchChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro.arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्