Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:62 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

62 tadA yIshustaM provAcha bhavAmyaham yUya ncha sarvvashaktimato dakShINapArshve samupavishantaM megha mAruhya samAyAnta ncha manuShyaputraM sandrakShyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

62 तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

62 তদা যীশুস্তং প্ৰোৱাচ ভৱাম্যহম্ যূযঞ্চ সৰ্ৱ্ৱশক্তিমতো দক্ষীণপাৰ্শ্ৱে সমুপৱিশন্তং মেঘ মাৰুহ্য সমাযান্তঞ্চ মনুষ্যপুত্ৰং সন্দ্ৰক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

62 তদা যীশুস্তং প্রোৱাচ ভৱাম্যহম্ যূযঞ্চ সর্ৱ্ৱশক্তিমতো দক্ষীণপার্শ্ৱে সমুপৱিশন্তং মেঘ মারুহ্য সমাযান্তঞ্চ মনুষ্যপুত্রং সন্দ্রক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

62 တဒါ ယီၑုသ္တံ ပြောဝါစ ဘဝါမျဟမ် ယူယဉ္စ သရွွၑက္တိမတော ဒက္ၐီဏပါရ္ၑွေ သမုပဝိၑန္တံ မေဃ မာရုဟျ သမာယာန္တဉ္စ မနုၐျပုတြံ သန္ဒြက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

62 tadA yIzustaM prOvAca bhavAmyaham yUyanjca sarvvazaktimatO dakSINapArzvE samupavizantaM mEgha mAruhya samAyAntanjca manuSyaputraM sandrakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:62
20 अन्तरसन्दर्भाः  

tadAnIm AkAshamadhye manujasutasya lakShma darshiShyate, tato nijaparAkrameNa mahAtejasA cha meghArUDhaM manujasutaM nabhasAgachChantaM vilokya pR^ithivyAH sarvvavaMshIyA vilapiShyanti|


yIshuH pratyavadat, tvaM satyamuktavAn; ahaM yuShmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvashaktimato dakShiNapArshve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkShadhve|


anantaraM yIshau tadadhipateH sammukha upatiShThati sa taM paprachCha, tvaM kiM yihUdIyAnAM rAjA? tadA yIshustamavadat, tvaM satyamuktavAn|


tadAnIM mahAparAkrameNa mahaishvaryyeNa cha meghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkShiShyante|


tadA pIlAtastaM pR^iShTavAn tvaM kiM yihUdIyalokAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|


atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


kintvitaH paraM manujasutaH sarvvashaktimata Ishvarasya dakShiNe pArshve samupavekShyati|


tadA pIlAtastaM pR^iShTavAn tvaM kiM yihUdIyAnAM rAjA? sa pratyuvAcha tvaM satyamuktavAn|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


kintu parameshvaraH kathayati taddinAt paramahaM isrAyelavaMshIyaiH sArddham imaM niyamaM sthirIkariShyAmi, teShAM chitte mama vidhIn sthApayiShyAmi teShAM hR^itpatre cha tAn lekhiShyAmi, aparamahaM teShAm Ishvaro bhaviShyAmi te cha mama lokA bhaviShyanti|


yato .asmAkaM prabho ryIshukhrIShTasya parAkramaM punarAgamana ncha yuShmAn j nApayanto vayaM kalpitAnyupAkhyAnAnyanvagachChAmeti nahi kintu tasya mahimnaH pratyakShasAkShiNo bhUtvA bhAShitavantaH|


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्