Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 tataHparaM tR^itIyavAraM Agatya tebhyo .akathayad idAnImapi shayitvA vishrAmyatha? yatheShTaM jAtaM, samayashchopasthitaH pashyata mAnavatanayaH pApilokAnAM pANiShu samarpyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततःपरं तृतीयवारं आगत्य तेभ्यो ऽकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততঃপৰং তৃতীযৱাৰং আগত্য তেভ্যো ঽকথযদ্ ইদানীমপি শযিৎৱা ৱিশ্ৰাম্যথ? যথেষ্টং জাতং, সমযশ্চোপস্থিতঃ পশ্যত মানৱতনযঃ পাপিলোকানাং পাণিষু সমৰ্প্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততঃপরং তৃতীযৱারং আগত্য তেভ্যো ঽকথযদ্ ইদানীমপি শযিৎৱা ৱিশ্রাম্যথ? যথেষ্টং জাতং, সমযশ্চোপস্থিতঃ পশ্যত মানৱতনযঃ পাপিলোকানাং পাণিষু সমর্প্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတးပရံ တၖတီယဝါရံ အာဂတျ တေဘျော 'ကထယဒ် ဣဒါနီမပိ ၑယိတွာ ဝိၑြာမျထ? ယထေၐ္ဋံ ဇာတံ, သမယၑ္စောပသ္ထိတး ပၑျတ မာနဝတနယး ပါပိလောကာနာံ ပါဏိၐု သမရ္ပျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tataHparaM tRtIyavAraM Agatya tEbhyO 'kathayad idAnImapi zayitvA vizrAmyatha? yathESTaM jAtaM, samayazcOpasthitaH pazyata mAnavatanayaH pApilOkAnAM pANiSu samarpyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:41
23 अन्तरसन्दर्भाः  

yuShmAbhi rj nAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH krushena hantuM parakareShu samarpiShyate|


tataH paraM dvAdashAnAM shiShyANAmeka IShkariyotIyayihUdAkhyo yIshuM parakareShu samarpayituM pradhAnayAjakAnAM samIpamiyAya|


sarvveShu bhojanAya propaviShTeShu sa tAnuditavAn yuShmAnahaM yathArthaM vyAharAmi, atra yuShmAkameko jano yo mayA saha bhuMkte mAM parakereShu samarpayiShyate|


tataH sa ki nchiddUraM gatvA bhUmAvadhomukhaH patitvA prArthitavAnetat, yadi bhavituM shakyaM tarhi duHkhasamayoyaM matto dUrIbhavatu|


parAvR^ityAgatya punarapi tAn nidritAn dadarsha tadA teShAM lochanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA ta etad boddhuM na shekuH|


uttiShThata, vayaM vrajAmo yo jano mAM parapANiShu samarpayiShyate pashyata sa samIpamAyAtaH|


anya nchAkathayat yUyaM svaparamparAgatavAkyasya rakShArthaM spaShTarUpeNa IshvarAj nAM lopayatha|


apara ncha sa shiShyAnupadishan babhAShe, naraputro narahasteShu samarpayiShyate te cha taM haniShyanti taistasmin hate tR^itIyadine sa utthAsyatIti|


tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|


tataH paraM yIshuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAshayati tadarthaM tvaM nijaputrasya mahimAnaM prakAshaya|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kopi tasya gAtre hastaM nArpayad yato hetostadA tasya samayo nopatiShThati|


yIshu rmandira upadishya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्