Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 aparamuditavAn he pita rhe pitaH sarvveM tvayA sAdhyaM, tato hetorimaM kaMsaM matto dUrIkuru, kintu tan mamechChAto na tavechChAto bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰমুদিতৱান্ হে পিত ৰ্হে পিতঃ সৰ্ৱ্ৱেং ৎৱযা সাধ্যং, ততো হেতোৰিমং কংসং মত্তো দূৰীকুৰু, কিন্তু তন্ মমেচ্ছাতো ন তৱেচ্ছাতো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরমুদিতৱান্ হে পিত র্হে পিতঃ সর্ৱ্ৱেং ৎৱযা সাধ্যং, ততো হেতোরিমং কংসং মত্তো দূরীকুরু, কিন্তু তন্ মমেচ্ছাতো ন তৱেচ্ছাতো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရမုဒိတဝါန် ဟေ ပိတ ရှေ ပိတး သရွွေံ တွယာ သာဓျံ, တတော ဟေတောရိမံ ကံသံ မတ္တော ဒူရီကုရု, ကိန္တု တန် မမေစ္ဆာတော န တဝေစ္ဆာတော ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM, tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtO na tavEcchAtO bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:36
22 अन्तरसन्दर्भाः  

tataH sa ki nchiddUraM gatvAdhomukhaH patan prArthayA nchakre, he matpitaryadi bhavituM shaknoti, tarhi kaMso.ayaM matto dUraM yAtu; kintu madichChAvat na bhavatu, tvadichChAvad bhavatu|


sa dvitIyavAraM prArthayA nchakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na shaknoti, tarhi tvadichChAvad bhavatu|


ataeva yUyama IdR^ik prArthayadhvaM, he asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


tato yIshustAn vilokya babhAShe, tan narasyAsAdhyaM kintu neshvarasya, yato hetorIshvarasya sarvvaM sAdhyam|


tadA yIshuravadat yena kaMsenAhaM pAsyAmi tenAvashyaM yuvAmapi pAsyathaH, yena majjanena chAhaM majjiyye tatra yuvAmapi majjiShyethe|


tataH paraM sa etya tAn nidritAn nirIkShya pitaraM provAcha, shimon tvaM kiM nidrAsi? ghaTikAmekAm api jAgarituM na shaknoShi?


sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|


tato yIshuH pitaram avadat, kha NgaM koShe sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tenAhaM kiM na pAsyAmi?


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


ahaM svayaM kimapi karttuM na shaknomi yathA shuNomi tathA vichArayAmi mama vichAra ncha nyAyyaH yatohaM svIyAbhIShTaM nehitvA matprerayituH pituriShTam Ihe|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


itthaM naramUrttim Ashritya namratAM svIkR^itya mR^ityorarthataH krushIyamR^ityoreva bhogAyAj nAgrAhI babhUva|


yadi vayaM na vishvAsAmastarhi sa vishvAsyastiShThati yataH svam apahnotuM na shaknoti|


yIshukhrIShTasya prerita Ishvarasya dAsaH paulo.ahaM sAdhAraNavishvAsAt mama prakR^itaM dharmmaputraM tItaM prati likhami|


ataeva yasmin anR^itakathanam Ishvarasya na sAdhyaM tAdR^ishenAchalena viShayadvayena sammukhastharakShAsthalasya prAptaye palAyitAnAm asmAkaM sudR^iDhA sAntvanA jAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्