Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM shoNitametat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰং স তানৱাদীদ্ বহূনাং নিমিত্তং পাতিতং মম নৱীননিযমৰূপং শোণিতমেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরং স তানৱাদীদ্ বহূনাং নিমিত্তং পাতিতং মম নৱীননিযমরূপং শোণিতমেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရံ သ တာနဝါဒီဒ် ဗဟူနာံ နိမိတ္တံ ပါတိတံ မမ နဝီနနိယမရူပံ ၑောဏိတမေတတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM zONitamEtat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:24
14 अन्तरसन्दर्भाः  

yato manuShyaputraH sevyo bhavituM nAgataH sevAM karttAM tathAnekeShAM paritrANasya mUlyarUpasvaprANaM dAtu nchAgataH|


anantaraM sa kaMsaM gR^ihItveshvarasya guNAn kIrttayitvA tebhyo dadau, tataste sarvve papuH|


yuShmAnahaM yathArthaM vadAmi, Ishvarasya rAjye yAvat sadyojAtaM drAkShArasaM na pAsyAmi,tAvadahaM drAkShAphalarasaM puna rna pAsyAmi|


atha bhojanAnte tAdR^ishaM pAtraM gR^ihItvAvadat, yuShmatkR^ite pAtitaM yanmama raktaM tena nirNItanavaniyamarUpaM pAnapAtramidaM|


tadA yIshustAn Avochad yuShmAnahaM yathArthataraM vadAmi manuShyaputrasyAmiShe yuShmAbhi rna bhuktte tasya rudhire cha na pIte jIvanena sArddhaM yuShmAkaM sambandho nAsti|


yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrIShTasya shoNitasya sahabhAgitvaM nahi? yashcha pUpo.asmAbhi rbhajyate sa kiM khrIShTasya vapuShaH sahabhAgitvaM nahi?


punashcha bhejanAt paraM tathaiva kaMsam AdAya tenoktaM kaMso.ayaM mama shoNitena sthApito nUtananiyamaH; yativAraM yuShmAbhiretat pIyate tativAraM mama smaraNArthaM pIyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्