Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 anantaraM sa kaMsaM gR^ihItveshvarasya guNAn kIrttayitvA tebhyo dadau, tataste sarvve papuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং স কংসং গৃহীৎৱেশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা তেভ্যো দদৌ, ততস্তে সৰ্ৱ্ৱে পপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং স কংসং গৃহীৎৱেশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা তেভ্যো দদৌ, ততস্তে সর্ৱ্ৱে পপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ သ ကံသံ ဂၖဟီတွေၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ တေဘျော ဒဒေါ်, တတသ္တေ သရွွေ ပပုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM sa kaMsaM gRhItvEzvarasya guNAn kIrttayitvA tEbhyO dadau, tatastE sarvvE papuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:23
6 अन्तरसन्दर्भाः  

pashchAt sa kaMsaM gR^ihlan IshvarIyaguNAnanUdya tebhyaH pradAya kathitavAn, sarvvai ryuShmAbhiranena pAtavyaM,


apara ncha teShAM bhojanasamaye yIshuH pUpaM gR^ihItveshvaraguNAn anukIrtya bha NktvA tebhyo dattvA babhAShe, etad gR^ihItvA bhu njIdhvam etanmama vigraharUpaM|


aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM shoNitametat|


tadA sa pAnapAtramAdAya Ishvarasya guNAn kIrttayitvA tebhyo datvAvadat, idaM gR^ihlIta yUyaM vibhajya pivata|


yo janaH ki nchana dinaM visheShaM manyate sa prabhubhaktyA tan manyate, yashcha janaH kimapi dinaM visheShaM na manyate so.api prabhubhaktyA tanna manyate; apara ncha yaH sarvvANi bhakShyadravyANi bhu Nkte sa prabhubhaktayA tAni bhu Nkte yataH sa IshvaraM dhanyaM vakti, yashcha na bhu Nkte so.api prabhubhaktyaiva na bhu njAna IshvaraM dhanyaM brUte|


yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrIShTasya shoNitasya sahabhAgitvaM nahi? yashcha pUpo.asmAbhi rbhajyate sa kiM khrIShTasya vapuShaH sahabhAgitvaM nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्