Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 tataH sa pratyavadad eteShAM dvAdashAnAM yo jano mayA samaM bhojanApAtre pANiM majjayiShyati sa eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततः स प्रत्यवदद् एतेषां द्वादशानां यो जनो मया समं भोजनापात्रे पाणिं मज्जयिष्यति स एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততঃ স প্ৰত্যৱদদ্ এতেষাং দ্ৱাদশানাং যো জনো মযা সমং ভোজনাপাত্ৰে পাণিং মজ্জযিষ্যতি স এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততঃ স প্রত্যৱদদ্ এতেষাং দ্ৱাদশানাং যো জনো মযা সমং ভোজনাপাত্রে পাণিং মজ্জযিষ্যতি স এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတး သ ပြတျဝဒဒ် ဧတေၐာံ ဒွါဒၑာနာံ ယော ဇနော မယာ သမံ ဘောဇနာပါတြေ ပါဏိံ မဇ္ဇယိၐျတိ သ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tataH sa pratyavadad EtESAM dvAdazAnAM yO janO mayA samaM bhOjanApAtrE pANiM majjayiSyati sa Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:20
9 अन्तरसन्दर्भाः  

tataH sa jagAda, mayA sAkaM yo jano bhojanapAtre karaM saMkShipati, sa eva mAM parakareShu samarpayiShyati|


etatkathAkathanakAle dvAdashashiShyANAmeko yihUdAnAmako mukhyayAjakalokaprAchInaiH prahitAn asidhAriyaShTidhAriNo manujAn gR^ihItvA tatsamIpamupatasthau|


tadAnIM te duHkhitAH santa ekaikashastaM praShTumArabdhavantaH sa kimahaM? pashchAd anya ekobhidadhe sa kimahaM?


manujatanayamadhi yAdR^ishaM likhitamAste tadanurUpA gatistasya bhaviShyati, kintu yo jano mAnavasutaM samarpayiShyate hanta tasya janmAbhAve sati bhadramabhaviShyat|


imAM kathAM kathayati sa, etarhidvAdashAnAmeko yihUdA nAmA shiShyaH pradhAnayAjakAnAm upAdhyAyAnAM prAchInalokAnA ncha sannidheH kha NgalaguDadhAriNo bahulokAn gR^ihItvA tasya samIpa upasthitavAn|


etatkathAyAH kathanakAle dvAdashashiShyANAM madhye gaNito yihUdAnAmA janatAsahitasteShAm agre chalitvA yIshoshchumbanArthaM tadantikam Ayayau|


tato yIshuH pratyavadad ekakhaNDaM pUpaM majjayitvA yasmai dAsyAmi saeva saH; pashchAt pUpakhaNDamekaM majjayitvA shimonaH putrAya IShkariyotIyAya yihUdai dattavAn|


imAM kathaM sa shimonaH putram IShkarIyotIyaM yihUdAm uddishya kathitavAn yato dvAdashAnAM madhye gaNitaH sa taM parakareShu samarpayiShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्