Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 dAniyelbhaviShyadvAdinA proktaM sarvvanAshi jugupsita ncha vastu yadA tvayogyasthAne vidyamAnaM drakShatha (yo janaH paThati sa budhyatAM) tadA ye yihUdIyadeshe tiShThanti te mahIdhraM prati palAyantAM;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 দানিযেল্ভৱিষ্যদ্ৱাদিনা প্ৰোক্তং সৰ্ৱ্ৱনাশি জুগুপ্সিতঞ্চ ৱস্তু যদা ৎৱযোগ্যস্থানে ৱিদ্যমানং দ্ৰক্ষথ (যো জনঃ পঠতি স বুধ্যতাং) তদা যে যিহূদীযদেশে তিষ্ঠন্তি তে মহীধ্ৰং প্ৰতি পলাযন্তাং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 দানিযেল্ভৱিষ্যদ্ৱাদিনা প্রোক্তং সর্ৱ্ৱনাশি জুগুপ্সিতঞ্চ ৱস্তু যদা ৎৱযোগ্যস্থানে ৱিদ্যমানং দ্রক্ষথ (যো জনঃ পঠতি স বুধ্যতাং) তদা যে যিহূদীযদেশে তিষ্ঠন্তি তে মহীধ্রং প্রতি পলাযন্তাং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဒါနိယေလ္ဘဝိၐျဒွါဒိနာ ပြောက္တံ သရွွနာၑိ ဇုဂုပ္သိတဉ္စ ဝသ္တု ယဒါ တွယောဂျသ္ထာနေ ဝိဒျမာနံ ဒြက္ၐထ (ယော ဇနး ပဌတိ သ ဗုဓျတာံ) တဒါ ယေ ယိဟူဒီယဒေၑေ တိၐ္ဌန္တိ တေ မဟီဓြံ ပြတိ ပလာယန္တာံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjca vastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaH paThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tE mahIdhraM prati palAyantAM;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:14
14 अन्तरसन्दर्भाः  

yIshunA te pR^iShTA yuShmAbhiH kimetAnyAkhyAnAnyabudhyanta? tadA te pratyavadan, satyaM prabho|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


etasya bhaviShyadvaktR^igranthasya vAkyAnAM pAThakaH shrotArashcha tanmadhye likhitAj nAgrAhiNashcha dhanyA yataH sa kAlaH sannikaTaH|


atra j nAnena prakAshitavyaM| yo buddhivishiShTaH sa pashoH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA cha saMkhyA ShaTShaShTyadhikaShaTshatAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्