Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tathA "svaprativAsini svavat prema kurudhvaM," eShA yA dvitIyAj nA sA tAdR^ishI; etAbhyAM dvAbhyAm Aj nAbhyAm anyA kApyAj nA shreShThA nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তথা "স্ৱপ্ৰতিৱাসিনি স্ৱৱৎ প্ৰেম কুৰুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্ৰেষ্ঠা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তথা "স্ৱপ্রতিৱাসিনি স্ৱৱৎ প্রেম কুরুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্রেষ্ঠা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တထာ "သွပြတိဝါသိနိ သွဝတ် ပြေမ ကုရုဓွံ," ဧၐာ ယာ ဒွိတီယာဇ္ဉာ သာ တာဒၖၑီ; ဧတာဘျာံ ဒွါဘျာမ် အာဇ္ဉာဘျာမ် အနျာ ကာပျာဇ္ဉာ ၑြေၐ္ဌာ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tathA "svaprativAsini svavat prEma kurudhvaM," ESA yA dvitIyAjnjA sA tAdRzI; EtAbhyAM dvAbhyAm AjnjAbhyAm anyA kApyAjnjA zrESThA nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:31
15 अन्तरसन्दर्भाः  

yUShmAn pratItareShAM yAdR^isho vyavahAro yuShmAkaM priyaH, yUyaM tAn prati tAdR^ishAneva vyavahArAn vidhatta; yasmAd vyavasthAbhaviShyadvAdinAM vachanAnAm iti sAram|


tadA sodhyApakastamavadat, he guro satyaM bhavAn yathArthaM proktavAn yata ekasmAd IshvarAd anyo dvitIya Ishvaro nAsti;


tataH sovadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvashaktibhiH sarvvachittaishcha prabhau parameshvare prema kuru, samIpavAsini svavat prema kuru cha|


yasmAt tvaM samIpavAsini svavat prema kuryyA ityekAj nA kR^itsnAyA vyavasthAyAH sArasaMgrahaH|


ata Ishvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam Aj nA tasmAd asmAbhi rlabdhA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्