Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 punashcha "aham ibrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvaraH" yAmimAM kathAM stambamadhye tiShThan Ishvaro mUsAmavAdIt mR^itAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuShmAbhi rnApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 পুনশ্চ "অহম্ ইব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূবশ্চেশ্ৱৰঃ" যামিমাং কথাং স্তম্বমধ্যে তিষ্ঠন্ ঈশ্ৱৰো মূসামৱাদীৎ মৃতানামুত্থানাৰ্থে সা কথা মূসালিখিতে পুস্তকে কিং যুষ্মাভি ৰ্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 পুনশ্চ "অহম্ ইব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূবশ্চেশ্ৱরঃ" যামিমাং কথাং স্তম্বমধ্যে তিষ্ঠন্ ঈশ্ৱরো মূসামৱাদীৎ মৃতানামুত্থানার্থে সা কথা মূসালিখিতে পুস্তকে কিং যুষ্মাভি র্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ပုနၑ္စ "အဟမ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗၑ္စေၑွရး" ယာမိမာံ ကထာံ သ္တမ္ဗမဓျေ တိၐ္ဌန် ဤၑွရော မူသာမဝါဒီတ် မၖတာနာမုတ္ထာနာရ္ထေ သာ ကထာ မူသာလိခိတေ ပုသ္တကေ ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:26
16 अन्तरसन्दर्भाः  

apara ncha, "sthapatayaH kariShyanti grAvANaM yantu tuchChakaM| prAdhAnaprastaraH koNe sa eva saMbhaviShyati|


mR^italokAnAmutthAnaM sati te na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadR^ishA bhavanti|


adhikantu mUsAH stambopAkhyAne parameshvara IbrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvara ityuktvA mR^itAnAM shmashAnAd utthAnasya pramANaM lilekha|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्