Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 ta Agatya tamavadan, he guro bhavAn tathyabhAShI kasyApyanurodhaM na manyate, pakShapAta ncha na karoti, yathArthata IshvarIyaM mArgaM darshayati vayametat prajAnImaH, kaisarAya karo deyo na vAM? vayaM dAsyAmo na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 त आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ত আগত্য তমৱদন্, হে গুৰো ভৱান্ তথ্যভাষী কস্যাপ্যনুৰোধং ন মন্যতে, পক্ষপাতঞ্চ ন কৰোতি, যথাৰ্থত ঈশ্ৱৰীযং মাৰ্গং দৰ্শযতি ৱযমেতৎ প্ৰজানীমঃ, কৈসৰায কৰো দেযো ন ৱাং? ৱযং দাস্যামো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ত আগত্য তমৱদন্, হে গুরো ভৱান্ তথ্যভাষী কস্যাপ্যনুরোধং ন মন্যতে, পক্ষপাতঞ্চ ন করোতি, যথার্থত ঈশ্ৱরীযং মার্গং দর্শযতি ৱযমেতৎ প্রজানীমঃ, কৈসরায করো দেযো ন ৱাং? ৱযং দাস্যামো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တ အာဂတျ တမဝဒန်, ဟေ ဂုရော ဘဝါန် တထျဘာၐီ ကသျာပျနုရောဓံ န မနျတေ, ပက္ၐပါတဉ္စ န ကရောတိ, ယထာရ္ထတ ဤၑွရီယံ မာရ္ဂံ ဒရ္ၑယတိ ဝယမေတတ် ပြဇာနီမး, ကဲသရာယ ကရော ဒေယော န ဝါံ? ဝယံ ဒါသျာမော န ဝါ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:14
36 अन्तरसन्दर्भाः  

herodIyamanujaiH sAkaM nijashiShyagaNena taM prati kathayAmAsuH, he guro, bhavAn satyaH satyamIshvarIyamArgamupadishati, kamapi mAnuShaM nAnurudhyate, kamapi nApekShate cha, tad vayaM jAnImaH|


ataH kaisarabhUpAya karo.asmAkaM dAtavyo na vA? atra bhavatA kiM budhyate? tad asmAn vadatu|


apara ncha te tasya vAkyadoShaM dharttAM katipayAn phirUshino herodIyAMshcha lokAn tadantikaM preShayAmAsuH|


kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|


ato hetoH sa Agatyaiva yoshoH savidhaM gatvA he guro he guro, ityuktvA taM chuchumba|


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


etasmAd yuShmAkaM rAjakaradAnamapyuchitaM yasmAd ye karaM gR^ihlanti ta Ishvarasya ki NkarA bhUtvA satatam etasmin karmmaNi niviShTAstiShThanti|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


yasmAd ahaM yadi yuShmAn shokayuktAn karomi tarhi mayA yaH shokayuktIkR^itastaM vinA kenApareNAhaM harShayiShye?


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


ato hetoritaH paraM ko.apyasmAbhi rjAtito na pratij nAtavyaH|yadyapi pUrvvaM khrIShTo jAtito.asmAbhiH pratij nAtastathApIdAnIM jAtitaH puna rna pratij nAyate|


sAmprataM kamaham anunayAmi? IshvaraM kiMvA mAnavAn? ahaM kiM mAnuShebhyo rochituM yate? yadyaham idAnImapi mAnuShebhyo ruruchiSheya tarhi khrIShTasya parichArako na bhavAmi|


parantu ye lokA mAnyAste ye kechid bhaveyustAnahaM na gaNayAmi yata IshvaraH kasyApi mAnavasya pakShapAtaM na karoti, ye cha mAnyAste mAM kimapi navInaM nAj nApayan|


kintvIshvareNAsmAn parIkShya vishvasanIyAn mattvA cha yadvat susaMvAdo.asmAsu samArpyata tadvad vayaM mAnavebhyo na rurochiShamANAH kintvasmadantaHkaraNAnAM parIkShakAyeshvarAya rurochiShamANA bhAShAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्