Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 te parasparaM vivektuM prArebhire, tad IshvarAd babhUveti ched vadAmastarhi kutastaM na pratyaita? kathametAM kathayiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তে পৰস্পৰং ৱিৱেক্তুং প্ৰাৰেভিৰে, তদ্ ঈশ্ৱৰাদ্ বভূৱেতি চেদ্ ৱদামস্তৰ্হি কুতস্তং ন প্ৰত্যৈত? কথমেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তে পরস্পরং ৱিৱেক্তুং প্রারেভিরে, তদ্ ঈশ্ৱরাদ্ বভূৱেতি চেদ্ ৱদামস্তর্হি কুতস্তং ন প্রত্যৈত? কথমেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တေ ပရသ္ပရံ ဝိဝေက္တုံ ပြာရေဘိရေ, တဒ် ဤၑွရာဒ် ဗဘူဝေတိ စေဒ် ဝဒါမသ္တရှိ ကုတသ္တံ န ပြတျဲတ? ကထမေတာံ ကထယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:31
11 अन्तरसन्दर्भाः  

tena te parasparaM vivichya kathayitumArebhire, vayaM pUpAnAnetuM vismR^itavanta etatkAraNAd iti kathayati|


yohano majjanam IshvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|


mAnavAd abhavaditi ched vadAmastarhi lokebhyo bhayamasti yato hetoH sarvve yohanaM satyaM bhaviShyadvAdinaM manyante|


tato yohanapi prachAryya sAkShyamidaM dattavAn yo mama pashchAd AgamiShyati sa matto gurutaraH; yato matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkShyamidam adAM sa eShaH|


pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


avastannirIkShyAyam Ishvarasya tanaya iti pramANaM dadAmi|


yishuM gachChantaM vilokya gaditavAn, Ishvarasya meShashAvakaM pashyataM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्