Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 imAM vANIM shrutvAdhyApakAH pradhAnayAjakAshcha taM yathA nAshayituM shaknuvanti tathoेpAyaM mR^igayAmAsuH, kintu tasyopadeshAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইমাং ৱাণীং শ্ৰুৎৱাধ্যাপকাঃ প্ৰধানযাজকাশ্চ তং যথা নাশযিতুং শক্নুৱন্তি তথোेপাযং মৃগযামাসুঃ, কিন্তু তস্যোপদেশাৎ সৰ্ৱ্ৱে লোকা ৱিস্মযং গতা অতস্তে তস্মাদ্ বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইমাং ৱাণীং শ্রুৎৱাধ্যাপকাঃ প্রধানযাজকাশ্চ তং যথা নাশযিতুং শক্নুৱন্তি তথোेপাযং মৃগযামাসুঃ, কিন্তু তস্যোপদেশাৎ সর্ৱ্ৱে লোকা ৱিস্মযং গতা অতস্তে তস্মাদ্ বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣမာံ ဝါဏီံ ၑြုတွာဓျာပကား ပြဓာနယာဇကာၑ္စ တံ ယထာ နာၑယိတုံ ၑက္နုဝန္တိ တထောेပါယံ မၖဂယာမာသုး, ကိန္တု တသျောပဒေၑာတ် သရွွေ လောကာ ဝိသ္မယံ ဂတာ အတသ္တေ တသ္မာဒ် ဗိဘျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:18
26 अन्तरसन्दर्भाः  

yadA pradhAnayAjakA adhyApakAshcha tena kR^itAnyetAni chitrakarmmANi dadR^ishuH, jaya jaya dAyUdaH santAna, mandire bAlakAnAm etAdR^isham uchchadhvaniM shushruvushcha, tadA mahAkruddhA babhUvaH,


yIshunaiteShu vAkyeShu samApiteShu mAnavAstadIyopadesham AshcharyyaM menire|


tasyopadeshAllokA AshcharyyaM menire yataH sodhyApakAiva nopadishan prabhAvavAniva propadidesha|


mAnavAd abhavaditi ched vadAmastarhi lokebhyo bhayamasti yato hetoH sarvve yohanaM satyaM bhaviShyadvAdinaM manyante|


tadAnIM sa tAnuddishya tAM dR^iShTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|


atha phirUshinaH prasthAya taM nAshayituM herodIyaiH saha mantrayitumArebhire|


yasmAd herod taM dhArmmikaM satpuruSha ncha j nAtvA sammanya rakShitavAn; tatkathAM shrutvA tadanusAreNa bahUni karmmANi kR^itavAn hR^iShTamanAstadupadeshaM shrutavAMshcha|


pashchAt sa pratyahaM madhyemandiram upadidesha; tataH pradhAnayAjakA adhyApakAH prAchInAshcha taM nAshayituM chicheShTire;


tadA tasya buddhyA pratyuttaraishcha sarvve shrotAro vismayamApadyante|


sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|


tataH sarvve tasmin anvarajyanta, ki ncha tasya mukhAnnirgatAbhiranugrahasya kathAbhishchamatkR^itya kathayAmAsuH kimayaM yUShaphaH putro na?


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIshu ryihUdApradeshe paryyaTituM nechChan gAlIl pradeshe paryyaTituM prArabhata|


mUsA yuShmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuShmAkaM kopi tAM vyavasthAM na samAcharati| mAM hantuM kuto yatadhve?


tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdishat|


paulena nyAyasya parimitabhogasya charamavichArasya cha kathAyAM kathitAyAM satyAM phIlikShaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAshaM prApya tvAm AhUsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्