Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tato yIshustAn vilokya babhAShe, tan narasyAsAdhyaM kintu neshvarasya, yato hetorIshvarasya sarvvaM sAdhyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততো যীশুস্তান্ ৱিলোক্য বভাষে, তন্ নৰস্যাসাধ্যং কিন্তু নেশ্ৱৰস্য, যতো হেতোৰীশ্ৱৰস্য সৰ্ৱ্ৱং সাধ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততো যীশুস্তান্ ৱিলোক্য বভাষে, তন্ নরস্যাসাধ্যং কিন্তু নেশ্ৱরস্য, যতো হেতোরীশ্ৱরস্য সর্ৱ্ৱং সাধ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတော ယီၑုသ္တာန် ဝိလောကျ ဗဘာၐေ, တန် နရသျာသာဓျံ ကိန္တု နေၑွရသျ, ယတော ဟေတောရီၑွရသျ သရွွံ သာဓျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatO yIzustAn vilOkya babhASE, tan narasyAsAdhyaM kintu nEzvarasya, yatO hEtOrIzvarasya sarvvaM sAdhyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:27
15 अन्तरसन्दर्भाः  

tadA sa tAn dR^iShdvA kathayAmAsa, tat mAnuShANAmashakyaM bhavati, kintvIshvarasya sarvvaM shakyam|


tadA shiShyA atIva vismitAH parasparaM prochuH, tarhi kaH paritrANaM prAptuM shaknoti?


sa uktavAn, yan mAnuSheNAshakyaM tad IshvareNa shakyaM|


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


yata Ishvaro mR^itAnapyutthApayituM shaknotIti sa mene tasmAt sa upamArUpaM taM lebhe|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्