Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 tataH kR^ipAlu ryIshuH karau prasAryya taM spaShTvA kathayAmAsa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততঃ কৃপালু ৰ্যীশুঃ কৰৌ প্ৰসাৰ্য্য তং স্পষ্ট্ৱা কথযামাস

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততঃ কৃপালু র্যীশুঃ করৌ প্রসার্য্য তং স্পষ্ট্ৱা কথযামাস

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတး ကၖပါလု ရျီၑုး ကရော် ပြသာရျျ တံ သ္ပၐ္ဋွာ ကထယာမာသ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:41
12 अन्तरसन्दर्भाः  

anya ncha manujAn vyAkulAn arakShakameShAniva cha tyaktAn nirIkShya teShu kAruNikaH san shiShyAn avadat,


anantaramekaH kuShThI samAgatya tatsammukhe jAnupAtaM vinaya ncha kR^itvA kathitavAn yadi bhavAn ichChati tarhi mAM pariShkarttuM shaknoti|


mamechChA vidyate tvaM pariShkR^ito bhava| etatkathAyAH kathanamAtrAt sa kuShThI rogAnmuktaH pariShkR^ito.abhavat|


tadA sa utthAya vAyuM tarjitavAn samudra nchoktavAn shAntaH susthirashcha bhava; tato vAyau nivR^itte.abdhirnistara NgobhUt|


atha sa tasyAH kanyAyA hastau dhR^itvA tAM babhAShe TAlIthA kUmI, arthato he kanye tvamuttiShTha ityAj nApayAmi|


tadA yIshu rnAvo bahirgatya lokAraNyAnIM dR^iShTvA teShu karuNAM kR^itavAn yataste.arakShakameShA ivAsan tadA sa tAna nAnAprasa NgAn upadiShTavAn|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्