Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tenaiva sarvve chamatkR^itya parasparaM kathayA nchakrire, aho kimidaM? kIdR^isho.ayaM navya upadeshaH? anena prabhAvenApavitrabhUteShvAj nApiteShu te tadAj nAnuvarttino bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তেনৈৱ সৰ্ৱ্ৱে চমৎকৃত্য পৰস্পৰং কথযাঞ্চক্ৰিৰে, অহো কিমিদং? কীদৃশোঽযং নৱ্য উপদেশঃ? অনেন প্ৰভাৱেনাপৱিত্ৰভূতেষ্ৱাজ্ঞাপিতেষু তে তদাজ্ঞানুৱৰ্ত্তিনো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তেনৈৱ সর্ৱ্ৱে চমৎকৃত্য পরস্পরং কথযাঞ্চক্রিরে, অহো কিমিদং? কীদৃশোঽযং নৱ্য উপদেশঃ? অনেন প্রভাৱেনাপৱিত্রভূতেষ্ৱাজ্ঞাপিতেষু তে তদাজ্ঞানুৱর্ত্তিনো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တေနဲဝ သရွွေ စမတ္ကၖတျ ပရသ္ပရံ ကထယာဉ္စကြိရေ, အဟော ကိမိဒံ? ကီဒၖၑော'ယံ နဝျ ဥပဒေၑး? အနေန ပြဘာဝေနာပဝိတြဘူတေၐွာဇ္ဉာပိတေၐု တေ တဒါဇ္ဉာနုဝရ္တ္တိနော ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:27
15 अन्तरसन्दर्भाः  

itthaM mUkA vAkyaM vadanti, shuShkakarAH svAsthyamAyAnti, pa Ngavo gachChanti, andhA vIkShante, iti vilokya lokA vismayaM manyamAnA isrAyela IshvaraM dhanyaM babhAShire|


yato mayi paranidhne.api mama nideshavashyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|


tena bhUte tyAjite sa mUkaH kathAM kathayituM prArabhata, tena janA vismayaM vij nAya kathayAmAsuH, isrAyelo vaMshe kadApi nedR^igadR^ishyata;


tataH so.apavitrabhUtastaM sampIDya atyuchaishchItkR^itya nirjagAma|


tadA tasya yasho gAlIlashchaturdiksthasarvvadeshAn vyApnot|


tasya kathAtaH shiShyAshchamachchakruH, kintu sa punaravadat, he bAlakA ye dhane vishvasanti teShAm IshvararAjyapraveshaH kIdR^ig duShkaraH|


atha yirUshAlamyAnakAle yIshusteShAm agragAmI babhUva, tasmAtte chitraM j nAtvA pashchAdgAmino bhUtvA bibhyuH| tadA sa puna rdvAdashashiShyAn gR^ihItvA svIyaM yadyad ghaTiShyate tattat tebhyaH kathayituM prArebhe;


pashchAttAH shmashAnaM pravishya shuklavarNadIrghaparichChadAvR^itamekaM yuvAnaM shmashAnadakShiNapArshva upaviShTaM dR^iShTvA chamachchakruH|


so.avadat, mAbhaiShTa yUyaM krushe hataM nAsaratIyayIshuM gaveShayatha sotra nAsti shmashAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pashyata|


te.atichamatkR^itya parasparaM kathayAmAsuH sa badhirAya shravaNashaktiM mUkAya cha kathanashaktiM dattvA sarvvaM karmmottamarUpeNa chakAra|


tataH sarvve lokAshchamatkR^itya parasparaM vaktumArebhire koyaM chamatkAraH| eSha prabhAveNa parAkrameNa chAmedhyabhUtAn Aj nApayati tenaiva te bahirgachChanti|


tataH paraM sa dvAdashashiShyAnAhUya bhUtAn tyAjayituM rogAn pratikarttu ncha tebhyaH shaktimAdhipatya ncha dadau|


te tam areyapAganAma vichArasthAnam AnIya prAvochan idaM yannavInaM mataM tvaM prAchIkasha idaM kIdR^ishaM etad asmAn shrAvaya;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्