Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 tadA yIshustaM tarjayitvA jagAda tUShNIM bhava ito bahirbhava cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা যীশুস্তং তৰ্জযিৎৱা জগাদ তূষ্ণীং ভৱ ইতো বহিৰ্ভৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা যীশুস্তং তর্জযিৎৱা জগাদ তূষ্ণীং ভৱ ইতো বহির্ভৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ယီၑုသ္တံ တရ္ဇယိတွာ ဇဂါဒ တူၐ္ဏီံ ဘဝ ဣတော ဗဟိရ္ဘဝ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:25
10 अन्तरसन्दर्भाः  

pashchAd yIshustau dR^iDhamAj nApya jagAda, avadhattam etAM kathAM kopi manujo ma jAnIyAt|


bho nAsaratIya yIsho tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAshayituM samAgataH? tvamIshvarasya pavitraloka ityahaM jAnAmi|


tataH so.apavitrabhUtastaM sampIDya atyuchaishchItkR^itya nirjagAma|


tataH sa nAnAvidharogiNo bahUn manujAnarogiNashchakAra tathA bahUn bhUtAn tyAjayA nchakAra tAn bhUtAn kimapi vAkyaM vaktuM niShiShedha cha yatohetoste tamajAnan|


atha yIshu rlokasa NghaM dhAvitvAyAntaM dR^iShTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAshrayainaM tvAmaham ityAdishAmi|


tadA yIshustaM tarjayitvAvadat maunI bhava ito bahirbhava; tataH somedhyabhUtastaM madhyasthAne pAtayitvA ki nchidapyahiMsitvA tasmAd bahirgatavAn|


tato bhUtA bahubhyo nirgatya chItshabdaM kR^itvA cha babhAShire tvamIshvarasya putro.abhiShiktatrAtA; kintu sobhiShiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niShiShedha|


sAsmAkaM paulasya cha pashchAd etya prochchaiH kathAmimAM kathitavatI, manuShyA ete sarvvoparisthasyeshvarasya sevakAH santo.asmAn prati paritrANasya mArgaM prakAshayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्