Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 anantaraM yohani bandhanAlaye baddhe sati yIshu rgAlIlpradeshamAgatya IshvararAjyasya susaMvAdaM prachArayan kathayAmAsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অনন্তৰং যোহনি বন্ধনালযে বদ্ধে সতি যীশু ৰ্গালীল্প্ৰদেশমাগত্য ঈশ্ৱৰৰাজ্যস্য সুসংৱাদং প্ৰচাৰযন্ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অনন্তরং যোহনি বন্ধনালযে বদ্ধে সতি যীশু র্গালীল্প্রদেশমাগত্য ঈশ্ৱররাজ্যস্য সুসংৱাদং প্রচারযন্ কথযামাস,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အနန္တရံ ယောဟနိ ဗန္ဓနာလယေ ဗဒ္ဓေ သတိ ယီၑု ရ္ဂာလီလ္ပြဒေၑမာဂတျ ဤၑွရရာဇျသျ သုသံဝါဒံ ပြစာရယန် ကထယာမာသ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:14
16 अन्तरसन्दर्भाः  

anantaraM yohan kArAyAM tiShThan khriShTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saeva kiM tvaM? vA vayamanyam apekShiShyAmahe?


eSha majjayitA yohan, pramitebhayastasyotthAnAt tenetthamadbhutaM karmma prakAshyate|


tadanantaraM yohan kArAyAM babandhe, tadvArttAM nishamya yIshunA gAlIl prAsthIyata|


anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


tataH paraM yIshusteShAM bhajanabhavana upadishan rAjyasya susaMvAdaM prachArayan lokAnAM yasya ya Amayo yA cha pIDAsIt, tAn shamayan shamayaMshcha sarvvANi nagarANi grAmAMshcha babhrAma|


yohanA tiraskR^ito bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma chakAra|


apara ncha yIshu rdvAdashabhiH shiShyaiH sArddhaM nAnAnagareShu nAnAgrAmeShu cha gachChan ishvarIyarAjatvasya susaMvAdaM prachArayituM prArebhe|


adhunA pashyata yeShAM samIpe.aham IshvarIyarAjyasya susaMvAdaM prachAryya bhramaNaM kR^itavAn etAdR^ishA yUyaM mama vadanaM puna rdraShTuM na prApsyatha etadapyahaM jAnAmi|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


sa chAgatya dUravarttino yuShmAn nikaTavarttino .asmAMshcha sandhe rma NgalavArttAM j nApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्