Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:52 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

52 tasmAt te gatvA tasya prayojanIyadravyANi saMgrahItuM shomiroNIyAnAM grAmaM pravivishuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 तस्मात् ते गत्वा तस्य प्रयोजनीयद्रव्याणि संग्रहीतुं शोमिरोणीयानां ग्रामं प्रविविशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তস্মাৎ তে গৎৱা তস্য প্ৰযোজনীযদ্ৰৱ্যাণি সংগ্ৰহীতুং শোমিৰোণীযানাং গ্ৰামং প্ৰৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তস্মাৎ তে গৎৱা তস্য প্রযোজনীযদ্রৱ্যাণি সংগ্রহীতুং শোমিরোণীযানাং গ্রামং প্রৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တသ္မာတ် တေ ဂတွာ တသျ ပြယောဇနီယဒြဝျာဏိ သံဂြဟီတုံ ၑောမိရောဏီယာနာံ ဂြာမံ ပြဝိဝိၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tasmAt tE gatvA tasya prayOjanIyadravyANi saMgrahItuM zOmirONIyAnAM grAmaM pravivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:52
13 अन्तरसन्दर्भाः  

etAn dvAdashashiShyAn yIshuH preShayan ityAj nApayat, yUyam anyadeshIyAnAM padavIM shemiroNIyAnAM kimapi nagara ncha na pravishye


tataH paraM prabhuraparAn saptatishiShyAn niyujya svayaM yAni nagarANi yAni sthAnAni cha gamiShyati tAni nagarANi tAni sthAnAni cha prati dvau dvau janau prahitavAn|


kintvekaH shomiroNIyo gachChan tatsthAnaM prApya taM dR^iShTvAdayata|


sa yirUshAlami yAtrAM kurvvan shomiroNgAlIlpradeshamadhyena gachChati,


pashya svakIyadUtantu tavAgra preShayAmyahaM| gatvA tvadIyamArgantu sa hi pariShkariShyati| yadarthe lipiriyam Aste sa eva yohan|


tataH shomiroNapradeshasya madyena tena gantavye sati


yAkUb nijaputrAya yUShaphe yAM bhUmim adadAt tatsamIpasthAyi shomiroNapradeshasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|


yIshuH shomiroNIyAM tAM yoShitam vyAhArShIt mahyaM ki nchit pAnIyaM pAtuM dehi| kintu shomiroNIyaiH sAkaM yihUdIyalokA na vyavAharan tasmAddhetoH sAkathayat shomiroNIyA yoShitadahaM tvaM yihUdIyosi kathaM mattaH pAnIyaM pAtum ichChasi?


tadA yihUdIyAH pratyavAdiShuH tvamekaH shomiroNIyo bhUtagrastashcha vayaM kimidaM bhadraM nAvAdiShma?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्