Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 tato yIshusteShAM manobhiprAyaM viditvA bAlakamekaM gR^ihItvA svasya nikaTe sthApayitvA tAn jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 ততো যীশুস্তেষাং মনোভিপ্ৰাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 ততো যীশুস্তেষাং মনোভিপ্রাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တတော ယီၑုသ္တေၐာံ မနောဘိပြာယံ ဝိဒိတွာ ဗာလကမေကံ ဂၖဟီတွာ သွသျ နိကဋေ သ္ထာပယိတွာ တာန် ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tatO yIzustESAM manObhiprAyaM viditvA bAlakamEkaM gRhItvA svasya nikaTE sthApayitvA tAn jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:47
17 अन्तरसन्दर्भाः  

tato yIshustad viditvA sthanAntaraM gatavAn; anyeShu bahunareShu tatpashchAd gateShu tAn sa nirAmayAn kR^itvA ityAj nApayat,


tataH sa teShAm etAdR^ishIM chintAM vij nAya kathitavAn, yUyaM manaHsu kR^ita etAdR^ishIM kuchintAM kurutha?


tadA yIshusteShAm itthaM chintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


bhavAn sarvvaj naH kenachit pR^iShTo bhavitumapi bhavataH prayojanaM nAstItyadhunAsmAkaM sthiraj nAnaM jAtaM tasmAd bhavAn Ishvarasya samIpAd AgatavAn ityatra vayaM vishvasimaH|


sa mAnaveShu kasyachit pramANaM nApekShata yato manujAnAM madhye yadyadasti tattat sojAnAt|


pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA.akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocharaH ko.api prANI nAsti tasya dR^iShTau sarvvamevAnAvR^itaM prakAshita nchAste|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्