Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:44 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

44 katheyaM yuShmAkaM karNeShu pravishatu, manuShyaputro manuShyANAM kareShu samarpayiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কথেযং যুষ্মাকং কৰ্ণেষু প্ৰৱিশতু, মনুষ্যপুত্ৰো মনুষ্যাণাং কৰেষু সমৰ্পযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কথেযং যুষ্মাকং কর্ণেষু প্রৱিশতু, মনুষ্যপুত্রো মনুষ্যাণাং করেষু সমর্পযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကထေယံ ယုၐ္မာကံ ကရ္ဏေၐု ပြဝိၑတု, မနုၐျပုတြော မနုၐျာဏာံ ကရေၐု သမရ္ပယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrO manuSyANAM karESu samarpayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:44
26 अन्तरसन्दर्भाः  

anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


yuShmAbhi rj nAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH krushena hantuM parakareShu samarpiShyate|


manuShyaputreNAvashyaM bahavo yAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sa ninditaH san ghAtayiShyate tR^itIyadine utthAsyati cha, yIshuH shiShyAnupadeShTumArabhya kathAmimAM spaShTamAchaShTa|


apara ncha sa shiShyAnupadishan babhAShe, naraputro narahasteShu samarpayiShyate te cha taM haniShyanti taistasmin hate tR^itIyadine sa utthAsyatIti|


tasmAt shrotAro manaHsu sthApayitvA kathayAmbabhUvuH kIdR^ishoyaM bAlo bhaviShyati? atha parameshvarastasya sahAyobhUt|


anantaraM sa dvAdashashiShyAnAhUya babhAShe, pashyata vayaM yirUshAlamnagaraM yAmaH, tasmAt manuShyaputre bhaviShyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiShyate;


kintu mariyam etatsarvvaghaTanAnAM tAtparyyaM vivichya manasi sthApayAmAsa|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayorvashIbhUtastasthau kintu sarvvA etAH kathAstasya mAtA manasi sthApayAmAsa|


kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|


sa punaruvAcha, manuShyaputreNa vahuyAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sovaj nAya hantavyaH kintu tR^itIyadivase shmashAnAt tenotthAtavyam|


tato yIshuH pratyavAdId idAnIM kiM yUyaM vishvasitha?


ato hetAH samaye samupasthite yathA mama kathA yuShmAkaM manaHsuH samupatiShThati tadarthaM yuShmAbhyam etAM kathAM kathayAmi yuShmAbhiH sArddham ahaM tiShThan prathamaM tAM yuShmabhyaM nAkathayaM|


tadA yIshuH pratyavadad IshvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad ashrAvi tasmin manAMsi nidhAtavyAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्