Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 tadA yIshuravAdIt, re AvishvAsin vipathagAmin vaMsha katikAlAn yuShmAbhiH saha sthAsyAmyahaM yuShmAkam AcharaNAni cha sahiShye? tava putramihAnaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তদা যীশুৰৱাদীৎ, ৰে আৱিশ্ৱাসিন্ ৱিপথগামিন্ ৱংশ কতিকালান্ যুষ্মাভিঃ সহ স্থাস্যাম্যহং যুষ্মাকম্ আচৰণানি চ সহিষ্যে? তৱ পুত্ৰমিহানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তদা যীশুরৱাদীৎ, রে আৱিশ্ৱাসিন্ ৱিপথগামিন্ ৱংশ কতিকালান্ যুষ্মাভিঃ সহ স্থাস্যাম্যহং যুষ্মাকম্ আচরণানি চ সহিষ্যে? তৱ পুত্রমিহানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တဒါ ယီၑုရဝါဒီတ်, ရေ အာဝိၑွာသိန် ဝိပထဂါမိန် ဝံၑ ကတိကာလာန် ယုၐ္မာဘိး သဟ သ္ထာသျာမျဟံ ယုၐ္မာကမ် အာစရဏာနိ စ သဟိၐျေ? တဝ ပုတြမိဟာနယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tadA yIzuravAdIt, rE AvizvAsin vipathagAmin vaMza katikAlAn yuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni ca sahiSyE? tava putramihAnaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:41
31 अन्तरसन्दर्भाः  

he parishrAntA bhArAkrAntAshcha lokA yUyaM matsannidhim AgachChata, ahaM yuShmAn vishramayiShyAmi|


tadA sa pratyuktavAn, duShTo vyabhichArI cha vaMsho lakShma mR^igayate, kintu bhaviShyadvAdino yUnaso lakShma vihAyAnyat kimapi lakShma te na pradarshayiShyante|


tataste tat sthAnaM pravishya nivasanti, tena tasya manujasya sheShadashA pUrvvadashAtotIvAshubhA bhavati, eteShAM duShTavaMshyAnAmapi tathaiva ghaTiShyate|


etatkAlasya duShTo vyabhichArI cha vaMsho lakShma gaveShayati, kintu yUnaso bhaviShyadvAdino lakShma vinAnyat kimapi lakShma tAn na darshayiyyate| tadAnIM sa tAn vihAya pratasthe|


tadA yIshuH kathitavAn re avishvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuShmAkaM sannidhau sthAsyAmi? katikAlAn vA yuShmAn sahiShye? tamatra mamAntikamAnayata|


ahaM yuShmAnta tathyaM vadAmi, vidyamAne.asmin puruShe sarvve varttiShyante|


aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


yIshustad dR^iShTvA krudhyan jagAda, mannikaTam AgantuM shishUn mA vArayata, yata etAdR^ishA IshvararAjyAdhikAriNaH|


tadA yIshuH sthitvA tamAhvAtuM samAdidesha, tato lokAstamandhamAhUya babhAShire, he nara, sthiro bhava, uttiShTha, sa tvAmAhvayati|


tadA sa tamavAdIt, re avishvAsinaH santAnA yuShmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AchArAn sahiShye? taM madAsannamAnayata|


sa tAn babhAShe yuShmAkaM vishvAsaH ka? tasmAtte bhItA vismitAshcha parasparaM jagaduH, aho kIdR^igayaM manujaH pavanaM pAnIya nchAdishati tadubhayaM tadAdeshaM vahati|


tasmAt taM bhUtaM tyAjayituM tava shiShyasamIpe nyavedayaM kintu te na shekuH|


tatastasminnAgatamAtre bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIshustamamedhyaM bhUtaM tarjayitvA bAlakaM svasthaM kR^itvA tasya pitari samarpayAmAsa|


tato yIshuH pratyAvAdIt, he philipa yuShmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apashyat sa pitaramapyapashyat tarhi pitaram asmAn darshayeti kathAM kathaM kathayasi?


pashchAt thAmai kathitavAn tvam a NgulIm atrArpayitvA mama karau pashya karaM prasAryya mama kukShAvarpaya nAvishvasya|


chatvAriMshadvatsarAn yAvachcha mahAprAntare teShAM bharaNaM kR^itvA


etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakShata|


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


ataste tat sthAnaM praveShTum avishvAsAt nAshaknuvan iti vayaM vIkShAmahe|


ato vayaM tad vishrAmasthAnaM praveShTuM yatAmahai, tadavishvAsodAharaNena ko.api na patatu|


yato .asmAkaM samIpe yadvat tadvat teShAM samIpe.api susaMvAdaH prachArito .abhavat kintu taiH shrutaM vAkyaM tAn prati niShphalam abhavat, yataste shrotAro vishvAsena sArddhaM tannAmishrayan|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्