Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 teShAM madhyAd eko jana uchchairuvAcha, he guro ahaM vinayaM karomi mama putraM prati kR^ipAdR^iShTiM karotu, mama sa evaikaH putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तेषां मध्याद् एको जन उच्चैरुवाच, हे गुरो अहं विनयं करोमि मम पुत्रं प्रति कृपादृष्टिं करोतु, मम स एवैकः पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তেষাং মধ্যাদ্ একো জন উচ্চৈৰুৱাচ, হে গুৰো অহং ৱিনযং কৰোমি মম পুত্ৰং প্ৰতি কৃপাদৃষ্টিং কৰোতু, মম স এৱৈকঃ পুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তেষাং মধ্যাদ্ একো জন উচ্চৈরুৱাচ, হে গুরো অহং ৱিনযং করোমি মম পুত্রং প্রতি কৃপাদৃষ্টিং করোতু, মম স এৱৈকঃ পুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တေၐာံ မဓျာဒ် ဧကော ဇန ဥစ္စဲရုဝါစ, ဟေ ဂုရော အဟံ ဝိနယံ ကရောမိ မမ ပုတြံ ပြတိ ကၖပါဒၖၐ္ဋိံ ကရောတု, မမ သ ဧဝဲကး ပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:38
8 अन्तरसन्दर्भाः  

tadA tatsImAtaH kAchit kinAnIyA yoShid Agatya tamuchchairuvAcha, he prabho dAyUdaH santAna, mamaikA duhitAste sA bhUtagrastA satI mahAkleshaM prApnoti mama dayasva|


teShu tannagarasya dvArasannidhiM prApteShu kiyanto lokA ekaM mR^itamanujaM vahanto nagarasya bahiryAnti, sa tanmAturekaputrastanmAtA cha vidhavA; tayA sArddhaM tannagarIyA bahavo lokA Asan|


pare.ahani teShu tasmAchChailAd avarUDheShu taM sAkShAt karttuM bahavo lokA AjagmuH|


bhUtena dhR^itaH san saM prasabhaM chIchChabdaM karoti tanmukhAt pheNA nirgachChanti cha, bhUta itthaM vidAryya kliShTvA prAyashastaM na tyajati|


sa yehUdIyadeshAd yIsho rgAlIlAgamanavArttAM nishamya tasya samIpaM gatvA prArthya vyAhR^itavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्