Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 tadA tasmAt payodAd iyamAkAshIyA vANI nirjagAma, mamAyaM priyaH putra etasya kathAyAM mano nidhatta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা তস্মাৎ পযোদাদ্ ইযমাকাশীযা ৱাণী নিৰ্জগাম, মমাযং প্ৰিযঃ পুত্ৰ এতস্য কথাযাং মনো নিধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা তস্মাৎ পযোদাদ্ ইযমাকাশীযা ৱাণী নির্জগাম, মমাযং প্রিযঃ পুত্র এতস্য কথাযাং মনো নিধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ တသ္မာတ် ပယောဒါဒ် ဣယမာကာၑီယာ ဝါဏီ နိရ္ဇဂါမ, မမာယံ ပြိယး ပုတြ ဧတသျ ကထာယာံ မနော နိဓတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA tasmAt payOdAd iyamAkAzIyA vANI nirjagAma, mamAyaM priyaH putra Etasya kathAyAM manO nidhatta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:35
19 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAda ncha kariShyati| na cha rAjapathe tena vachanaM shrAvayiShyate|


aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|


tvaM mama priyaH putrastvayyeva mamamahAsantoSha iyamAkAshIyA vANI babhUva|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|


apara ncha tadvAkyavadanakAle payoda eka Agatya teShAmupari ChAyAM chakAra, tatastanmadhye tayoH praveshAt te shasha Nkire|


he pita: svanAmno mahimAnaM prakAshaya; tanaiva svanAmno mahimAnam ahaM prAkAshayaM punarapi prakAshayiShyAmi, eShA gagaNIyA vANI tasmin samaye.ajAyata|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


tarhyasmAbhistAdR^ishaM mahAparitrANam avaj nAya kathaM rakShA prApsyate, yat prathamataH prabhunA proktaM tato.asmAn yAvat tasya shrotR^ibhiH sthirIkR^itaM,


adya yUyaM kathAM tasya yadi saMshrotumichChatha, tarhyAj nAla NghanasthAne yuShmAbhistu kR^itaM yathA, tathA mA kurutedAnIM kaThinAni manAMsi va iti tena yaduktaM,


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्