Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yAtrArthaM yaShTi rvastrapuTakaM bhakShyaM mudrA dvitIyavastram, eShAM kimapi mA gR^ihlIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यात्रार्थं यष्टि र्वस्त्रपुटकं भक्ष्यं मुद्रा द्वितीयवस्त्रम्, एषां किमपि मा गृह्लीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যাত্ৰাৰ্থং যষ্টি ৰ্ৱস্ত্ৰপুটকং ভক্ষ্যং মুদ্ৰা দ্ৱিতীযৱস্ত্ৰম্, এষাং কিমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যাত্রার্থং যষ্টি র্ৱস্ত্রপুটকং ভক্ষ্যং মুদ্রা দ্ৱিতীযৱস্ত্রম্, এষাং কিমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယာတြာရ္ထံ ယၐ္ဋိ ရွသ္တြပုဋကံ ဘက္ၐျံ မုဒြာ ဒွိတီယဝသ္တြမ်, ဧၐာံ ကိမပိ မာ ဂၖဟ္လီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yAtrArthaM yaSTi rvastrapuTakaM bhakSyaM mudrA dvitIyavastram, ESAM kimapi mA gRhlIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:3
12 अन्तरसन्दर्भाः  

dvAdashashiShyAn AhUya amedhyabhUtAn vashIkarttAM shaktiM dattvA teShAM dvau dvau jano preShitavAn|


atha sa shiShyebhyaH kathayAmAsa, yuShmAnahaM vadAmi, kiM khAdiShyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya sharIrasya chArthaM chintAM mA kArShTa|


adya kShetre varttamAnaM shvashchUllyAM kShepsyamAnaM yat tR^iNaM, tasmai yadIshvara itthaM bhUShayati tarhi he alpapratyayino yuShmAna kiM na paridhApayiShyati?


aparaM sa paprachCha, yadA mudrAsampuTaM khAdyapAtraM pAdukA ncha vinA yuShmAn prAhiNavaM tadA yuShmAkaM kasyApi nyUnatAsIt? te prochuH kasyApi na|


tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|


anantaraM levi rnijagR^ihe tadarthaM mahAbhojyaM chakAra, tadA taiH sahAneke karasa nchAyinastadanyalokAshcha bhoktumupavivishuH|


yUya ncha yanniveshanaM pravishatha nagaratyAgaparyyanataM tanniveshane tiShThata|


yo yuddhaM karoti sa sAMsArike vyApAre magno na bhavati kintu svaniyojayitre rochituM cheShTate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्