Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 kintu yuShmAnahaM yathArthaM vadAmi, IshvarIyarAjatvaM na dR^iShTavA mR^ityuM nAsvAdiShyante, etAdR^ishAH kiyanto lokA atra sthane.api daNDAyamAnAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु युष्मानहं यथार्थं वदामि, ईश्वरीयराजत्वं न दृष्टवा मृत्युं नास्वादिष्यन्ते, एतादृशाः कियन्तो लोका अत्र स्थनेऽपि दण्डायमानाः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু যুষ্মানহং যথাৰ্থং ৱদামি, ঈশ্ৱৰীযৰাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্ৰ স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু যুষ্মানহং যথার্থং ৱদামি, ঈশ্ৱরীযরাজৎৱং ন দৃষ্টৱা মৃত্যুং নাস্ৱাদিষ্যন্তে, এতাদৃশাঃ কিযন্তো লোকা অত্র স্থনেঽপি দণ্ডাযমানাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဤၑွရီယရာဇတွံ န ဒၖၐ္ဋဝါ မၖတျုံ နာသွာဒိၐျန္တေ, ဧတာဒၖၑား ကိယန္တော လောကာ အတြ သ္ထနေ'ပိ ဒဏ္ဍာယမာနား သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu yuSmAnahaM yathArthaM vadAmi, IzvarIyarAjatvaM na dRSTavA mRtyuM nAsvAdiSyantE, EtAdRzAH kiyantO lOkA atra sthanE'pi daNPAyamAnAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:27
11 अन्तरसन्दर्भाः  

ahaM yuShmAn tathyaM vachmi, sarAjyaM manujasutam AgataM na pashyanto mR^ityuM na svAdiShyanti, etAdR^ishAH katipayajanA atrApi daNDAyamAnAH santi|


yuShmAnahaM yathArthaM vadAmi, Ishvarasya rAjye yAvat sadyojAtaM drAkShArasaM na pAsyAmi,tAvadahaM drAkShAphalarasaM puna rna pAsyAmi|


atha sa tAnavAdIt yuShmabhyamahaM yathArthaM kathayAmi, IshvararAjyaM parAkrameNopasthitaM na dR^iShTvA mR^ityuM nAsvAdiShyante, atra daNDAyamAnAnAM madhyepi tAdR^ishA lokAH santi|


aparaM prabhuNA parameshvareNAbhiShikte trAtari tvayA na dR^iShTe tvaM na mariShyasIti vAkyaM pavitreNa AtmanA tasma prAkathyata|


yuShmAn vadAmi yAvatkAlam IshvararAjatvasya saMsthApanaM na bhavati tAvad drAkShAphalarasaM na pAsyAmi|


mama pitu gR^ihe bahUni vAsasthAni santi no chet pUrvvaM yuShmAn aj nApayiShyaM yuShmadarthaM sthAnaM sajjayituM gachChAmi|


tathApyahaM yathArthaM kathayAmi mama gamanaM yuShmAkaM hitArthameva, yato heto rgamane na kR^ite sahAyo yuShmAkaM samIpaM nAgamiShyati kintu yadi gachChAmi tarhi yuShmAkaM samIpe taM preShayiShyAmi|


tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्