Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 katipayAni bIjAni kaNTakivanamadhye patitAni tataH kaNTakivanAni saMvR^iddhya tAni jagrasuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कतिपयानि बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकिवनानि संवृद्ध्य तानि जग्रसुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কতিপযানি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকিৱনানি সংৱৃদ্ধ্য তানি জগ্ৰসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কতিপযানি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকিৱনানি সংৱৃদ্ধ্য তানি জগ্রসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကတိပယာနိ ဗီဇာနိ ကဏ္ဋကိဝနမဓျေ ပတိတာနိ တတး ကဏ္ဋကိဝနာနိ သံဝၖဒ္ဓျ တာနိ ဇဂြသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 katipayAni bIjAni kaNTakivanamadhyE patitAni tataH kaNTakivanAni saMvRddhya tAni jagrasuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:7
11 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhye bIjAnyuptAni tadartha eShaH; kenachit kathAyAM shrutAyAM sAMsArikachintAbhi rbhrAntibhishcha sA grasyate, tena sA mA viphalA bhavati|


aparaM katipayabIjeShu kaNTakAnAM madhye patiteShu kaNTakAnyedhitvA tAni jagrasuH|


kiyanti bIjAni kaNTakivanamadhye patitAni tataH kaNTakAni saMvR^idvya tAni jagrasustAni na cha phalitAni|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


ye kathAM shrutvA yAnti viShayachintAyAM dhanalobhena eेhikasukhe cha majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH|


katipayAni bIjAni pAShANasthale patitAni yadyapi tAnya NkuritAni tathApi rasAbhAvAt shushuShuH|


tadanyAni katipayabIjAni cha bhUmyAmuttamAyAM petustatastAnya NkurayitvA shataguNAni phalAni pheluH| sa imA kathAM kathayitvA prochchaiH provAcha, yasya shrotuM shrotre staH sa shR^iNotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्