Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:51 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

51 atha tasya niveshane prApte sa pitaraM yohanaM yAkUba ncha kanyAyA mAtaraM pitara ncha vinA, anyaM ka nchana praveShTuM vArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অথ তস্য নিৱেশনে প্ৰাপ্তে স পিতৰং যোহনং যাকূবঞ্চ কন্যাযা মাতৰং পিতৰঞ্চ ৱিনা, অন্যং কঞ্চন প্ৰৱেষ্টুং ৱাৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অথ তস্য নিৱেশনে প্রাপ্তে স পিতরং যোহনং যাকূবঞ্চ কন্যাযা মাতরং পিতরঞ্চ ৱিনা, অন্যং কঞ্চন প্রৱেষ্টুং ৱারযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အထ တသျ နိဝေၑနေ ပြာပ္တေ သ ပိတရံ ယောဟနံ ယာကူဗဉ္စ ကနျာယာ မာတရံ ပိတရဉ္စ ဝိနာ, အနျံ ကဉ္စန ပြဝေၐ္ဋုံ ဝါရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:51
13 अन्तरसन्दर्भाः  

atha sa pitaraM yAkUbaM yohana ncha gR^ihItvA vavrAja; atyantaM trAsito vyAkulitashcha tebhyaH kathayAmAsa,


pitaranAmnA khyAtaH shimon tasya bhrAtA Andriyashcha yAkUb yohan cha philip barthalamayashcha


kintu yIshustadAkarNyAdhipatiM vyAjahAra, mA bhaiShIH kevalaM vishvasihi tasmAt sA jIviShyati|


apara ncha ye rudanti vilapanti cha tAn sarvvAn janAn uvAcha, yUyaM mA rodiShTa kanyA na mR^itA nidrAti|


etadAkhyAnakathanAt paraM prAyeNAShTasu dineShu gateShu sa pitaraM yohanaM yAkUba ncha gR^ihItvA prArthayituM parvvatamekaM samAruroha|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्