Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tato vapanakAle katipayAni bIjAni mArgapArshve petuH, tatastAni padatalai rdalitAni pakShibhi rbhakShitAni cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততো ৱপনকালে কতিপযানি বীজানি মাৰ্গপাৰ্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ ৰ্দলিতানি পক্ষিভি ৰ্ভক্ষিতানি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততো ৱপনকালে কতিপযানি বীজানি মার্গপার্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ র্দলিতানি পক্ষিভি র্ভক্ষিতানি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတော ဝပနကာလေ ကတိပယာနိ ဗီဇာနိ မာရ္ဂပါရ္ၑွေ ပေတုး, တတသ္တာနိ ပဒတလဲ ရ္ဒလိတာနိ ပက္ၐိဘိ ရ္ဘက္ၐိတာနိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:5
15 अन्तरसन्दर्भाः  

tataH sa pratyuvAcha, yena bhadrabIjAnyupyante sa manujaputraH,


yuyaM medinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kena prakAreNa svAduyuktaM bhaviShyati? tat kasyApi kAryyasyAyogyatvAt kevalaM bahiH prakSheptuM narANAM padatalena dalayitu ncha yogyaM bhavati|


tatra ye ye lokA vAkyaM shR^iNvanti, kintu shrutamAtrAt shaitAn shIghramAgatya teShAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taeva uptabIjamArgapArshvesvarUpAH|


anantaraM nAnAnagarebhyo bahavo lokA Agatya tasya samIpe.amilan, tadA sa tebhya ekAM dR^iShTAntakathAM kathayAmAsa| ekaH kR^iShIbalo bIjAni vaptuM bahirjagAma,


katipayAni bIjAni pAShANasthale patitAni yadyapi tAnya NkuritAni tathApi rasAbhAvAt shushuShuH|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad ashrAvi tasmin manAMsi nidhAtavyAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्