Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:49 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

49 yIshoretadvAkyavadanakAle tasyAdhipate rniveshanAt kashchilloka Agatya taM babhAShe, tava kanyA mR^itA guruM mA klishAna|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 यीशोरेतद्वाक्यवदनकाले तस्याधिपते र्निवेशनात् कश्चिल्लोक आगत्य तं बभाषे, तव कन्या मृता गुरुं मा क्लिशान।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 যীশোৰেতদ্ৱাক্যৱদনকালে তস্যাধিপতে ৰ্নিৱেশনাৎ কশ্চিল্লোক আগত্য তং বভাষে, তৱ কন্যা মৃতা গুৰুং মা ক্লিশান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 যীশোরেতদ্ৱাক্যৱদনকালে তস্যাধিপতে র্নিৱেশনাৎ কশ্চিল্লোক আগত্য তং বভাষে, তৱ কন্যা মৃতা গুরুং মা ক্লিশান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 ယီၑောရေတဒွါကျဝဒနကာလေ တသျာဓိပတေ ရ္နိဝေၑနာတ် ကၑ္စိလ္လောက အာဂတျ တံ ဗဘာၐေ, တဝ ကနျာ မၖတာ ဂုရုံ မာ က္လိၑာန၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 yIzOrEtadvAkyavadanakAlE tasyAdhipatE rnivEzanAt kazcillOka Agatya taM babhASE, tava kanyA mRtA guruM mA klizAna|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:49
9 अन्तरसन्दर्भाः  

yIshunA tadavagatya te samuditAH, yoShAmenAM kuto duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArShIt|


aparaM tenaitatkathAkathanakAle eko.adhipatistaM praNamya babhAShe, mama duhitA prAyeNaitAvatkAle mR^itA, tasmAd bhavAnAgatya tasyA gAtre hastamarpayatu, tena sA jIviShyati|


aparaM yAyIr nAmnA kashchid bhajanagR^ihasyAdhipa Agatya taM dR^iShTvaiva charaNayoH patitvA bahu nivedya kathitavAn;


tadA sa yadi gR^ihamadhyAt prativadati mAM mA klishAna, idAnIM dvAraM ruddhaM shayane mayA saha bAlakAshcha tiShThanti tubhyaM dAtum utthAtuM na shaknomi,


tasmAd yIshustaiH saha gatvA niveshanasya samIpaM prApa, tadA sa shatasenApati rvakShyamANavAkyaM taM vaktuM bandhUn prAhiNot| he prabho svayaM shramo na karttavyo yad bhavatA madgehamadhye pAdArpaNaM kriyeta tadapyahaM nArhAmi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्