Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 tadA sA nArI svayaM na gupteti viditvA kampamAnA satI tasya sammukhe papAta; yena nimittena taM pasparsha sparshamAtrAchcha yena prakAreNa svasthAbhavat tat sarvvaM tasya sAkShAdAchakhyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 तदा सा नारी स्वयं न गुप्तेति विदित्वा कम्पमाना सती तस्य सम्मुखे पपात; येन निमित्तेन तं पस्पर्श स्पर्शमात्राच्च येन प्रकारेण स्वस्थाभवत् तत् सर्व्वं तस्य साक्षादाचख्यौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 তদা সা নাৰী স্ৱযং ন গুপ্তেতি ৱিদিৎৱা কম্পমানা সতী তস্য সম্মুখে পপাত; যেন নিমিত্তেন তং পস্পৰ্শ স্পৰ্শমাত্ৰাচ্চ যেন প্ৰকাৰেণ স্ৱস্থাভৱৎ তৎ সৰ্ৱ্ৱং তস্য সাক্ষাদাচখ্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 তদা সা নারী স্ৱযং ন গুপ্তেতি ৱিদিৎৱা কম্পমানা সতী তস্য সম্মুখে পপাত; যেন নিমিত্তেন তং পস্পর্শ স্পর্শমাত্রাচ্চ যেন প্রকারেণ স্ৱস্থাভৱৎ তৎ সর্ৱ্ৱং তস্য সাক্ষাদাচখ্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တဒါ သာ နာရီ သွယံ န ဂုပ္တေတိ ဝိဒိတွာ ကမ္ပမာနာ သတီ တသျ သမ္မုခေ ပပါတ; ယေန နိမိတ္တေန တံ ပသ္ပရ္ၑ သ္ပရ္ၑမာတြာစ္စ ယေန ပြကာရေဏ သွသ္ထာဘဝတ် တတ် သရွွံ တသျ သာက္ၐာဒါစချော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tadA sA nArI svayaM na guptEti viditvA kampamAnA satI tasya sammukhE papAta; yEna nimittEna taM pasparza sparzamAtrAcca yEna prakArENa svasthAbhavat tat sarvvaM tasya sAkSAdAcakhyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:47
18 अन्तरसन्दर्भाः  

tatastA bhayAt mahAnandA ncha shmashAnAt tUrNaM bahirbhUya tachChiShyAn vArttAM vaktuM dhAvitavatyaH| kintu shiShyAn vArttAM vaktuM yAnti, tadA yIshu rdarshanaM dattvA tA jagAda,


tataH sA strI bhItA kampitA cha satI svasyA rukpratikriyA jAteti j nAtvAgatya tatsammukhe patitvA sarvvavR^ittAntaM satyaM tasmai kathayAmAsa|


yIshuH kathayAmAsa, kenApyahaM spR^iShTo, yato mattaH shakti rnirgateti mayA nishchitamaj nAyi|


tataH sa tAM jagAda he kanye susthirA bhava, tava vishvAsastvAM svasthAm akArShIt tvaM kShemeNa yAhi|


tadA pradIpam Anetum uktvA sa kampamAnaH san ullampyAbhyantaram Agatya paulasIlayoH pAdeShu patitavAn|


apara nchAtIva daurbbalyabhItikampayukto yuShmAbhiH sArddhamAsaM|


yUyaM kIdR^ik tasyAj nA apAlayata bhayakampAbhyAM taM gR^ihItavantashchaitasya smaraNAd yuShmAsu tasya sneho bAhulyena varttate|


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


ataeva nishchalarAjyaprAptairasmAbhiH so.anugraha Alambitavyo yena vayaM sAdaraM sabhaya ncha tuShTijanakarUpeNeshvaraM sevituM shaknuyAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्