Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 atha yIshau parAvR^ityAgate lokAstaM AdareNa jagR^ihu ryasmAtte sarvve tamapekShA nchakrire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 अथ यीशौ परावृत्यागते लोकास्तं आदरेण जगृहु र्यस्मात्ते सर्व्वे तमपेक्षाञ्चक्रिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 অথ যীশৌ পৰাৱৃত্যাগতে লোকাস্তং আদৰেণ জগৃহু ৰ্যস্মাত্তে সৰ্ৱ্ৱে তমপেক্ষাঞ্চক্ৰিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 অথ যীশৌ পরাৱৃত্যাগতে লোকাস্তং আদরেণ জগৃহু র্যস্মাত্তে সর্ৱ্ৱে তমপেক্ষাঞ্চক্রিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 အထ ယီၑော် ပရာဝၖတျာဂတေ လောကာသ္တံ အာဒရေဏ ဇဂၖဟု ရျသ္မာတ္တေ သရွွေ တမပေက္ၐာဉ္စကြိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 atha yIzau parAvRtyAgatE lOkAstaM AdarENa jagRhu ryasmAttE sarvvE tamapEkSAnjcakrirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:40
12 अन्तरसन्दर्भाः  

anantaraM yIshu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau|


yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAno bhavitumarhati? itare lokAstatkathAM shrutvAnananduH|


anantaraM yIshau nAvA punaranyapAra uttIrNe sindhutaTe cha tiShThati sati tatsamIpe bahulokAnAM samAgamo.abhUt|


yasmAd herod taM dhArmmikaM satpuruSha ncha j nAtvA sammanya rakShitavAn; tatkathAM shrutvA tadanusAreNa bahUni karmmANi kR^itavAn hR^iShTamanAstadupadeshaM shrutavAMshcha|


kintu tadupadeshe sarvve lokA niviShTachittAH sthitAstasmAt te tatkarttuM nAvakAshaM prApuH|


anantaraM yIshurekadA gineSharathdasya tIra uttiShThati, tadA lokA IshvarIyakathAM shrotuM tadupari prapatitAH|


kintu tadartham IshvaraH kIdR^i NmahAkarmma kR^itavAn iti niveshanaM gatvA vij nApaya, yIshuH kathAmetAM kathayitvA taM visasarja| tataH sa vrajitvA yIshustadarthaM yanmahAkarmma chakAra tat purasya sarvvatra prakAshayituM prArebhe|


yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


iti kAraNAt tatkShaNAt tava nikaTe lokAn preShitavAn, tvamAgatavAn iti bhadraM kR^itavAn| Ishvaro yAnyAkhyAnAni kathayitum Adishat tAni shrotuM vayaM sarvve sAmpratam Ishvarasya sAkShAd upasthitAH smaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्