Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 apara ncha pradIpaM prajvAlya kopi pAtreNa nAchChAdayati tathA khaTvAdhopi na sthApayati, kintu dIpAdhAroparyyeva sthApayati, tasmAt praveshakA dIptiM pashyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च प्रदीपं प्रज्वाल्य कोपि पात्रेण नाच्छादयति तथा खट्वाधोपि न स्थापयति, किन्तु दीपाधारोपर्य्येव स्थापयति, तस्मात् प्रवेशका दीप्तिं पश्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ প্ৰদীপং প্ৰজ্ৱাল্য কোপি পাত্ৰেণ নাচ্ছাদযতি তথা খট্ৱাধোপি ন স্থাপযতি, কিন্তু দীপাধাৰোপৰ্য্যেৱ স্থাপযতি, তস্মাৎ প্ৰৱেশকা দীপ্তিং পশ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ প্রদীপং প্রজ্ৱাল্য কোপি পাত্রেণ নাচ্ছাদযতি তথা খট্ৱাধোপি ন স্থাপযতি, কিন্তু দীপাধারোপর্য্যেৱ স্থাপযতি, তস্মাৎ প্রৱেশকা দীপ্তিং পশ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ပြဒီပံ ပြဇွာလျ ကောပိ ပါတြေဏ နာစ္ဆာဒယတိ တထာ ခဋွာဓောပိ န သ္ထာပယတိ, ကိန္တု ဒီပါဓာရောပရျျေဝ သ္ထာပယတိ, တသ္မာတ် ပြဝေၑကာ ဒီပ္တိံ ပၑျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca pradIpaM prajvAlya kOpi pAtrENa nAcchAdayati tathA khaTvAdhOpi na sthApayati, kintu dIpAdhArOparyyEva sthApayati, tasmAt pravEzakA dIptiM pazyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:16
9 अन्तरसन्दर्भाः  

pradIpaM prajvAlya droNasyAdhaH kutrApi guptasthAne vA kopi na sthApayati kintu gR^ihapraveshibhyo dIptiM dAtaM dIpAdhAroparyyeva sthApayati|


kintu ye shrutvA saralaiH shuddhaishchAntaHkaraNaiH kathAM gR^ihlanti dhairyyam avalambya phalAnyutpAdayanti cha ta evottamamR^itsvarUpAH|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


tAveva jagadIshvarasyAntike tiShThantau jitavR^ikShau dIpavR^ikShau cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्