Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tataH sa vyAjahAra, IshvarIyarAjyasya guhyAni j nAtuM yuShmabhyamadhikAro dIyate kintvanye yathA dR^iShTvApi na pashyanti shrutvApi ma budhyante cha tadarthaM teShAM purastAt tAH sarvvAH kathA dR^iShTAntena kathyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ স ৱ্যাজহাৰ, ঈশ্ৱৰীযৰাজ্যস্য গুহ্যানি জ্ঞাতুং যুষ্মভ্যমধিকাৰো দীযতে কিন্ত্ৱন্যে যথা দৃষ্ট্ৱাপি ন পশ্যন্তি শ্ৰুৎৱাপি ম বুধ্যন্তে চ তদৰ্থং তেষাং পুৰস্তাৎ তাঃ সৰ্ৱ্ৱাঃ কথা দৃষ্টান্তেন কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ স ৱ্যাজহার, ঈশ্ৱরীযরাজ্যস্য গুহ্যানি জ্ঞাতুং যুষ্মভ্যমধিকারো দীযতে কিন্ত্ৱন্যে যথা দৃষ্ট্ৱাপি ন পশ্যন্তি শ্রুৎৱাপি ম বুধ্যন্তে চ তদর্থং তেষাং পুরস্তাৎ তাঃ সর্ৱ্ৱাঃ কথা দৃষ্টান্তেন কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး သ ဝျာဇဟာရ, ဤၑွရီယရာဇျသျ ဂုဟျာနိ ဇ္ဉာတုံ ယုၐ္မဘျမဓိကာရော ဒီယတေ ကိန္တွနျေ ယထာ ဒၖၐ္ဋွာပိ န ပၑျန္တိ ၑြုတွာပိ မ ဗုဓျန္တေ စ တဒရ္ထံ တေၐာံ ပုရသ္တာတ် တား သရွွား ကထာ ဒၖၐ္ဋာန္တေန ကထျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:10
24 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


tato yIshuH kathitavAn, he yUnasaH putra shimon tvaM dhanyaH; yataH kopi anujastvayyetajj nAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


tadA sa tAnuditavAn IshvararAjyasya nigUDhavAkyaM boddhuM yuShmAkamadhikAro.asti;


kintu ye vahirbhUtAH "te pashyantaH pashyanti kintu na jAnanti, shR^iNvantaH shR^iNvanti kintu na budhyante, chettai rmanaHsu kadApi parivarttiteShu teShAM pApAnyamochayiShyanta," atohetostAn prati dR^iShTAntaireva tAni mayA kathitAni|


yadA, "te nayanai rna pashyanti buddhibhishcha na budhyante tai rmanaHsu parivarttiteShu cha tAnahaM yathA svasthAn na karomi tathA sa teShAM lochanAnyandhAni kR^itvA teShAmantaHkaraNAni gADhAni kariShyati|"


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


ekenAdvitIyenAtmanA yathAbhilASham ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyante|


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teShAM manAMsi yat piturIshvarasya khrIShTasya cha nigUDhavAkyasya j nAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्