Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 tasmAd yIshustaiH saha gatvA niveshanasya samIpaM prApa, tadA sa shatasenApati rvakShyamANavAkyaM taM vaktuM bandhUn prAhiNot| he prabho svayaM shramo na karttavyo yad bhavatA madgehamadhye pAdArpaNaM kriyeta tadapyahaM nArhAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्माद् यीशुस्तैः सह गत्वा निवेशनस्य समीपं प्राप, तदा स शतसेनापति र्वक्ष्यमाणवाक्यं तं वक्तुं बन्धून् प्राहिणोत्। हे प्रभो स्वयं श्रमो न कर्त्तव्यो यद् भवता मद्गेहमध्ये पादार्पणं क्रियेत तदप्यहं नार्हामि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মাদ্ যীশুস্তৈঃ সহ গৎৱা নিৱেশনস্য সমীপং প্ৰাপ, তদা স শতসেনাপতি ৰ্ৱক্ষ্যমাণৱাক্যং তং ৱক্তুং বন্ধূন্ প্ৰাহিণোৎ| হে প্ৰভো স্ৱযং শ্ৰমো ন কৰ্ত্তৱ্যো যদ্ ভৱতা মদ্গেহমধ্যে পাদাৰ্পণং ক্ৰিযেত তদপ্যহং নাৰ্হামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মাদ্ যীশুস্তৈঃ সহ গৎৱা নিৱেশনস্য সমীপং প্রাপ, তদা স শতসেনাপতি র্ৱক্ষ্যমাণৱাক্যং তং ৱক্তুং বন্ধূন্ প্রাহিণোৎ| হে প্রভো স্ৱযং শ্রমো ন কর্ত্তৱ্যো যদ্ ভৱতা মদ্গেহমধ্যে পাদার্পণং ক্রিযেত তদপ্যহং নার্হামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မာဒ် ယီၑုသ္တဲး သဟ ဂတွာ နိဝေၑနသျ သမီပံ ပြာပ, တဒါ သ ၑတသေနာပတိ ရွက္ၐျမာဏဝါကျံ တံ ဝက္တုံ ဗန္ဓူန် ပြာဟိဏောတ်၊ ဟေ ပြဘော သွယံ ၑြမော န ကရ္တ္တဝျော ယဒ် ဘဝတာ မဒ္ဂေဟမဓျေ ပါဒါရ္ပဏံ ကြိယေတ တဒပျဟံ နာရှာမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadA sa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatA madgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:6
15 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


tadA yIshustena saha chalitaH kintu tatpashchAd bahulokAshchalitvA tAdgAtre patitAH|


tadA shimonpitarastad vilokya yIshoshcharaNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|


te yIshorantikaM gatvA vinayAtishayaM vaktumArebhire, sa senApati rbhavatonugrahaM prAptum arhati|


yataH sosmajjAtIyeShu lokeShu prIyate tathAsmatkR^ite bhajanagehaM nirmmitavAn|


ki nchAhaM bhavatsamIpaM yAtumapi nAtmAnaM yogyaM buddhavAn, tato bhavAn vAkyamAtraM vadatu tenaiva mama dAsaH svastho bhaviShyati|


yIshoretadvAkyavadanakAle tasyAdhipate rniveshanAt kashchilloka Agatya taM babhAShe, tava kanyA mR^itA guruM mA klishAna|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


prabhoH samakShaM namrA bhavata tasmAt sa yuShmAn uchchIkariShyati|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्