Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 atastvAM vyAharAmi, etasyA bahu pApamakShamyata tato bahu prIyate kintu yasyAlpapApaM kShamyate solpaM prIyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 অতস্ত্ৱাং ৱ্যাহৰামি, এতস্যা বহু পাপমক্ষম্যত ততো বহু প্ৰীযতে কিন্তু যস্যাল্পপাপং ক্ষম্যতে সোল্পং প্ৰীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 অতস্ত্ৱাং ৱ্যাহরামি, এতস্যা বহু পাপমক্ষম্যত ততো বহু প্রীযতে কিন্তু যস্যাল্পপাপং ক্ষম্যতে সোল্পং প্রীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 အတသ္တွာံ ဝျာဟရာမိ, ဧတသျာ ဗဟု ပါပမက္ၐမျတ တတော ဗဟု ပြီယတေ ကိန္တု ယသျာလ္ပပါပံ က္ၐမျတေ သောလ္ပံ ပြီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:47
25 अन्तरसन्दर्भाः  

yashcha sute sutAyAM vA mattodhikaM prIyate, seाpi na madarhaH|


tasmAt sa nimantrayitA phirUshI manasA chintayAmAsa, yadyayaM bhaviShyadvAdI bhavet tarhi enaM spR^ishati yA strI sA kA kIdR^ishI cheti j nAtuM shaknuyAt yataH sA duShTA|


tva ncha madIyottamA Nge ki nchidapi tailaM nAmardIH kintu yoShideShA mama charaNau sugandhitailenAmarddIt|


tataH paraM sa tAM babhAShe, tvadIyaM pApamakShamyata|


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


vayaM khrIShTasya premnA samAkR^iShyAmahe yataH sarvveShAM vinimayena yadyeko jano.amriyata tarhi te sarvve mR^itA ityAsmAbhi rbudhyate|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


ye kechit prabhau yIshukhrIShTe.akShayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|


mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA


aparaM khrIShTe yIshau vishvAsapremabhyAM sahito.asmatprabhoranugraho .atIva prachuro.abhat|


kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|


he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA chaiva|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


yata Ishvare yat prema tat tadIyAj nApAlanenAsmAbhiH prakAshayitavyaM, tasyAj nAshcha kaThorA na bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्