Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 ekottamarNasya dvAvadhamarNAvAstAM, tayorekaH pa nchashatAni mudrApAdAn aparashcha pa nchAshat mudrApAdAn dhArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 একোত্তমৰ্ণস্য দ্ৱাৱধমৰ্ণাৱাস্তাং, তযোৰেকঃ পঞ্চশতানি মুদ্ৰাপাদান্ অপৰশ্চ পঞ্চাশৎ মুদ্ৰাপাদান্ ধাৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 একোত্তমর্ণস্য দ্ৱাৱধমর্ণাৱাস্তাং, তযোরেকঃ পঞ্চশতানি মুদ্রাপাদান্ অপরশ্চ পঞ্চাশৎ মুদ্রাপাদান্ ধারযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ဧကောတ္တမရ္ဏသျ ဒွါဝဓမရ္ဏာဝါသ္တာံ, တယောရေကး ပဉ္စၑတာနိ မုဒြာပါဒါန် အပရၑ္စ ပဉ္စာၑတ် မုဒြာပါဒါန် ဓာရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:41
17 अन्तरसन्दर्भाः  

kintu tasmin dAse bahi ryAte, tasya shataM mudrAchaturthAMshAn yo dhArayati, taM sahadAsaM dR^iShdvA tasya kaNThaM niShpIDya gaditavAn, mama yat prApyaM tat parishodhaya|


vayaM yathA nijAparAdhinaH kShamAmahe, tathaivAsmAkam aparAdhAn kShamasva|


tadA sa tAnuvAcha yUyameva tAn bhojayata; tataste jagadu rvayaM gatvA dvishatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhojayiShyAmaH?


yathA vayaM sarvvAn aparAdhinaH kShamAmahe tathA tvamapi pApAnyasmAkaM kShamasva| asmAn parIkShAM mAnaya kintu pApAtmano rakSha|


kintu yo jano.aj nAtvA prahArArhaM karmma karoti solpaprahArAn prApsyati| yato yasmai bAhulyena dattaM tasmAdeva bAhulyena grahIShyate, mAnuShA yasya nikaTe bahu samarpayanti tasmAd bahu yAchante|


apara ncha shIlohanAmna uchchagR^ihasya patanAd ye.aShTAdashajanA mR^itAste yirUshAlami nivAsisarvvalokebhyo.adhikAparAdhinaH kiM yUyamityaM bodhadhve?


tadA yAshustaM jagAda, he shimon tvAM prati mama ki nchid vaktavyamasti; tasmAt sa babhAShe, he guro tad vadatu|


atastvAM vyAharAmi, etasyA bahu pApamakShamyata tato bahu prIyate kintu yasyAlpapApaM kShamyate solpaM prIyate|


teShAM kopi prabhedo nAsti, yataH sarvvaeva pApina IshvarIyatejohInAshcha jAtAH|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्