Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 tasya pashchAt pAdayoH sannidhau tasyau rudatI cha netrAmbubhistasya charaNau prakShAlya nijakachairamArkShIt, tatastasya charaNau chumbitvA tena sugandhitailena mamarda|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तस्य पश्चात् पादयोः सन्निधौ तस्यौ रुदती च नेत्राम्बुभिस्तस्य चरणौ प्रक्षाल्य निजकचैरमार्क्षीत्, ततस्तस्य चरणौ चुम्बित्वा तेन सुगन्धितैलेन ममर्द।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তস্য পশ্চাৎ পাদযোঃ সন্নিধৌ তস্যৌ ৰুদতী চ নেত্ৰাম্বুভিস্তস্য চৰণৌ প্ৰক্ষাল্য নিজকচৈৰমাৰ্ক্ষীৎ, ততস্তস্য চৰণৌ চুম্বিৎৱা তেন সুগন্ধিতৈলেন মমৰ্দ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তস্য পশ্চাৎ পাদযোঃ সন্নিধৌ তস্যৌ রুদতী চ নেত্রাম্বুভিস্তস্য চরণৌ প্রক্ষাল্য নিজকচৈরমার্ক্ষীৎ, ততস্তস্য চরণৌ চুম্বিৎৱা তেন সুগন্ধিতৈলেন মমর্দ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တသျ ပၑ္စာတ် ပါဒယေား သန္နိဓော် တသျော် ရုဒတီ စ နေတြာမ္ဗုဘိသ္တသျ စရဏော် ပြက္ၐာလျ နိဇကစဲရမာရ္က္ၐီတ်, တတသ္တသျ စရဏော် စုမ္ဗိတွာ တေန သုဂန္ဓိတဲလေန မမရ္ဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:38
25 अन्तरसन्दर्भाः  

khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|


he adhunA kShudhitalokA yUyaM dhanyA yato yUyaM tarpsyatha; he iha rodino janA yUyaM dhanyA yato yUyaM hasiShyatha|


etarhi tatphirUshino gR^ihe yIshu rbhektum upAvekShIt tachChrutvA tannagaravAsinI kApi duShTA nArI pANDaraprastarasya sampuTake sugandhitailam AnIya


tasmAt sa nimantrayitA phirUshI manasA chintayAmAsa, yadyayaM bhaviShyadvAdI bhavet tarhi enaM spR^ishati yA strI sA kA kIdR^ishI cheti j nAtuM shaknuyAt yataH sA duShTA|


yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|


yUyam udvijadhvaM shochata vilapata cha, yuShmAkaM hAsaH shokAya, Anandashcha kAtaratAyai parivarttetAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्