Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 etarhi tatphirUshino gR^ihe yIshu rbhektum upAvekShIt tachChrutvA tannagaravAsinI kApi duShTA nArI pANDaraprastarasya sampuTake sugandhitailam AnIya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 एतर्हि तत्फिरूशिनो गृहे यीशु र्भेक्तुम् उपावेक्षीत् तच्छ्रुत्वा तन्नगरवासिनी कापि दुष्टा नारी पाण्डरप्रस्तरस्य सम्पुटके सुगन्धितैलम् आनीय

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 এতৰ্হি তৎফিৰূশিনো গৃহে যীশু ৰ্ভেক্তুম্ উপাৱেক্ষীৎ তচ্ছ্ৰুৎৱা তন্নগৰৱাসিনী কাপি দুষ্টা নাৰী পাণ্ডৰপ্ৰস্তৰস্য সম্পুটকে সুগন্ধিতৈলম্ আনীয

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 এতর্হি তৎফিরূশিনো গৃহে যীশু র্ভেক্তুম্ উপাৱেক্ষীৎ তচ্ছ্রুৎৱা তন্নগরৱাসিনী কাপি দুষ্টা নারী পাণ্ডরপ্রস্তরস্য সম্পুটকে সুগন্ধিতৈলম্ আনীয

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဧတရှိ တတ္ဖိရူၑိနော ဂၖဟေ ယီၑု ရ္ဘေက္တုမ် ဥပါဝေက္ၐီတ် တစ္ဆြုတွာ တန္နဂရဝါသိနီ ကာပိ ဒုၐ္ဋာ နာရီ ပါဏ္ဍရပြသ္တရသျ သမ္ပုဋကေ သုဂန္ဓိတဲလမ် အာနီယ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakE sugandhitailam AnIya

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:37
18 अन्तरसन्दर्भाः  

etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuShmAbhiH kiM budhyate? tataste pratyUchuH, prathamena puुtreNa| tadAnIM yIshustAnuvAcha, ahaM yuShmAn tathyaM vadAmi, chaNDAlA gaNikAshcha yuShmAkamagrata Ishvarasya rAjyaM pravishanti|


kintu sa karasa nchAyi dUre tiShThan svargaM draShTuM nechChan vakShasi karAghAtaM kurvvan he Ishvara pApiShThaM mAM dayasva, itthaM prArthayAmAsa|


tad dR^iShTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duShTalokagR^ihaM gachChati|


tasmAt kAraNAt chaNDAlAnAM pApilokAnA ncha sa Nge yUyaM kuto bhaMgdhve pivatha cheti kathAM kathayitvA phirUshino.adhyApakAshcha tasya shiShyaiH saha vAgyuddhaM karttumArebhire|


ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|


tataH paraM mAnavasuta AgatyAkhAdadapiva ncha tasmAd yUyaM vadatha, khAdakaH surApashchANDAlapApinAM bandhureko jano dR^ishyatAm|


pashchAdekaH phirUshI yIshuM bhojanAya nyamantrayat tataH sa tasya gR^ihaM gatvA bhoktumupaviShTaH|


yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|


tadA te punashcha taM pUrvvAndham AhUya vyAharan Ishvarasya guNAn vada eSha manuShyaH pApIti vayaM jAnImaH|


IshvaraH pApinAM kathAM na shR^iNoti kintu yo janastasmin bhaktiM kR^itvA tadiShTakriyAM karoti tasyaiva kathAM shR^iNoti etad vayaM jAnImaH|


kintvasmAsu pApiShu satsvapi nimittamasmAkaM khrIShTaH svaprANAn tyaktavAn, tata IshvarosmAn prati nijaM paramapremANaM darshitavAn|


pApinaH paritrAtuM khrIShTo yIshu rjagati samavatIrNo.abhavat, eShA kathA vishvAsanIyA sarvvai grahaNIyA cha|


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmiko .avAdhyo duShTaH pApiShTho .apavitro .ashuchiH pitR^ihantA mAtR^ihantA narahantA


dhArmmikenApi chet trANam atikR^ichChreNa gamyate| tarhyadhArmmikapApibhyAm AshrayaH kutra lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्