Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 tasmAt sarvve lokAH shasha Nkire; eko mahAbhaviShyadvAdI madhye.asmAkam samudait, Ishvarashcha svalokAnanvagR^ihlAt kathAmimAM kathayitvA IshvaraM dhanyaM jagaduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তস্মাৎ সৰ্ৱ্ৱে লোকাঃ শশঙ্কিৰে; একো মহাভৱিষ্যদ্ৱাদী মধ্যেঽস্মাকম্ সমুদৈৎ, ঈশ্ৱৰশ্চ স্ৱলোকানন্ৱগৃহ্লাৎ কথামিমাং কথযিৎৱা ঈশ্ৱৰং ধন্যং জগদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তস্মাৎ সর্ৱ্ৱে লোকাঃ শশঙ্কিরে; একো মহাভৱিষ্যদ্ৱাদী মধ্যেঽস্মাকম্ সমুদৈৎ, ঈশ্ৱরশ্চ স্ৱলোকানন্ৱগৃহ্লাৎ কথামিমাং কথযিৎৱা ঈশ্ৱরং ধন্যং জগদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တသ္မာတ် သရွွေ လောကား ၑၑင်္ကိရေ; ဧကော မဟာဘဝိၐျဒွါဒီ မဓျေ'သ္မာကမ် သမုဒဲတ်, ဤၑွရၑ္စ သွလောကာနနွဂၖဟ္လာတ် ကထာမိမာံ ကထယိတွာ ဤၑွရံ ဓနျံ ဇဂဒုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:16
31 अन्तरसन्दर्भाः  

itthaM mUkA vAkyaM vadanti, shuShkakarAH svAsthyamAyAnti, pa Ngavo gachChanti, andhA vIkShante, iti vilokya lokA vismayaM manyamAnA isrAyela IshvaraM dhanyaM babhAShire|


tatra lokoH kathayAmAsuH, eSha gAlIlpradeshIya-nAsaratIya-bhaviShyadvAdI yIshuH|


tatastA bhayAt mahAnandA ncha shmashAnAt tUrNaM bahirbhUya tachChiShyAn vArttAM vaktuM dhAvitavatyaH| kintu shiShyAn vArttAM vaktuM yAnti, tadA yIshu rdarshanaM dattvA tA jagAda,


mAnavA itthaM vilokya vismayaM menire, IshvareNa mAnavAya sAmarthyam IdR^ishaM dattaM iti kAraNAt taM dhanyaM babhAShire cha|


tasmAchchaturdiksthAH samIpavAsilokA bhItA evametAH sarvvAH kathA yihUdAyAH parvvatamayapradeshasya sarvvatra prachAritAH|


isrAyelaH prabhu ryastu sa dhanyaH parameshvaraH| anugR^ihya nijAllokAn sa eva parimochayet|


bAlakaiH sArddhaM bhUmisAt kariShyanti cha tvanmadhye pAShANaikopi pAShANopari na sthAsyati cha, kAla IdR^isha upasthAsyati|


tatpashchAd dUtavij naptAnurUpaM shrutvA dR^iShTvA cha meShapAlakA Ishvarasya guNAnuvAdaM dhanyavAda ncha kurvvANAH parAvR^itya yayuH|


sa paprachCha kA ghaTanAH? tadA tau vaktumArebhAte yIshunAmA yo nAsaratIyo bhaviShyadvAdI Ishvarasya mAnuShANA ncha sAkShAt vAkye karmmaNi cha shaktimAnAsIt


tasmAt sarvve vismaya prAptA manaHsu bhItAshcha vayamadyAsambhavakAryyANyadarshAma ityuktvA parameshvaraM dhanyaM proditAH|


tadA shimonpitarastad vilokya yIshoshcharaNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|


tasmAt sa mR^ito janastatkShaNamutthAya kathAM prakathitaH; tato yIshustasya mAtari taM samarpayAmAsa|


tasmAt sa nimantrayitA phirUshI manasA chintayAmAsa, yadyayaM bhaviShyadvAdI bhavet tarhi enaM spR^ishati yA strI sA kA kIdR^ishI cheti j nAtuM shaknuyAt yataH sA duShTA|


tadanantaraM tasya giderIyapradeshasya chaturdiksthA bahavo janA atitrastA vinayena taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tato vyAghuTya jagAma|


tataste prAchuH, tvAM yohanmajjakaM vadanti; kechit tvAm eliyaM vadanti, pUrvvakAlikaH kashchid bhaviShyadvAdI shmashAnAd udatiShThad ityapi kechid vadanti|


tadA te.apR^ichChan tarhi ko bhavAn? kiM eliyaH? sovadat na; tataste.apR^ichChan tarhi bhavAn sa bhaviShyadvAdI? sovadat nAhaM saH|


tadA te.apR^ichChan yadi nAbhiShiktosi eliyosi na sa bhaviShyadvAdyapi nAsi cha, tarhi lokAn majjayasi kutaH?


tadA sA mahilA gaditavati he mahechCha bhavAn eko bhaviShyadvAdIti buddhaM mayA|


aparaM yIshoretAdR^ishIm AshcharyyakriyAM dR^iShTvA lokA mitho vaktumArebhire jagati yasyAgamanaM bhaviShyati sa evAyam avashyaM bhaviShyadvakttA|


itthaM teShAM parasparaM bhinnavAkyatvam abhavat| pashchAt te punarapi taM pUrvvAndhaM mAnuSham aprAkShuH yo janastava chakShuShI prasanne kR^itavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavishadvAdI|


etAM kathAM shrutvaiva so.anAniyo bhUmau patan prANAn atyajat, tadvR^ittAntaM yAvanto lokA ashR^iNvan teShAM sarvveShAM mahAbhayam ajAyat|


prabhuH parameshvaro yuShmAkaM bhrAtR^igaNasya madhye mAdR^isham ekaM bhaviShyadvaktAram utpAdayiShyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSha mUsAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्