Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparsha tasmAd vAhakAH sthagitAstamyuH;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 প্ৰভুস্তাং ৱিলোক্য সানুকম্পঃ কথযামাস, মা ৰোদীঃ| স সমীপমিৎৱা খট্ৱাং পস্পৰ্শ তস্মাদ্ ৱাহকাঃ স্থগিতাস্তম্যুঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 প্রভুস্তাং ৱিলোক্য সানুকম্পঃ কথযামাস, মা রোদীঃ| স সমীপমিৎৱা খট্ৱাং পস্পর্শ তস্মাদ্ ৱাহকাঃ স্থগিতাস্তম্যুঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပြဘုသ္တာံ ဝိလောကျ သာနုကမ္ပး ကထယာမာသ, မာ ရောဒီး၊ သ သမီပမိတွာ ခဋွာံ ပသ္ပရ္ၑ တသ္မာဒ် ဝါဟကား သ္ထဂိတာသ္တမျုး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:13
36 अन्तरसन्दर्भाः  

lokanivahe mama kR^ipA jAyate te dinatrayaM mayA sArddhaM santi teShAM bhojyaM kimapi nAsti|


tataH paraM prabhuraparAn saptatishiShyAn niyujya svayaM yAni nagarANi yAni sthAnAni cha gamiShyati tAni nagarANi tAni sthAnAni cha prati dvau dvau janau prahitavAn|


anantaraM sa kasmiMshchit sthAne prArthayata tatsamAptau satyAM tasyaikaH shiShyastaM jagAda he prabho yohan yathA svashiShyAn prArthayitum upadiShTavAn tathA bhavAnapyasmAn upadishatu|


tadA prabhustaM provAcha yUyaM phirUshilokAH pAnapAtrANAM bhojanapAtrANA ncha bahiH pariShkurutha kintu yuShmAkamanta rdaurAtmyai rduShkriyAbhishcha paripUrNaM tiShThati|


tataH prabhuH provAcha, prabhuH samuchitakAle nijaparivArArthaM bhojyapariveShaNAya yaM tatpade niyokShyati tAdR^isho vishvAsyo boddhA karmmAdhIshaH kosti?


tadA pabhuH pratyuvAcha re kapaTino yuShmAkam ekaiko jano vishrAmavAre svIyaM svIyaM vR^iShabhaM gardabhaM vA bandhanAnmochayitvA jalaM pAyayituM kiM na nayati?


tadA preritAH prabhum avadan asmAkaM vishvAsaM varddhaya|


prabhuruvAcha, yadi yuShmAkaM sarShapaikapramANo vishvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuShmAkamAj nAvaho bhaviShyati|


pashchAt prabhuravadad asAvanyAyaprADvivAko yadAha tatra mano nidhadhvaM|


kintu sakkeyo daNDAyamAno vaktumArebhe, he prabho pashya mama yA sampattirasti tadarddhaM daridrebhyo dade, aparam anyAyaM kR^itvA kasmAdapi yadi kadApi ki nchit mayA gR^ihItaM tarhi tachchaturguNaM dadAmi|


tadA prabhuNA vyAdhuTya pitare nirIkShite kR^ikavAkuravAt pUrvvaM mAM trirapahnoShyase iti pUrvvoktaM tasya vAkyaM pitaraH smR^itvA


te prochuH prabhurudatiShThad iti satyaM shimone darshanamadAchcha|


teShu tannagarasya dvArasannidhiM prApteShu kiyanto lokA ekaM mR^itamanujaM vahanto nagarasya bahiryAnti, sa tanmAturekaputrastanmAtA cha vidhavA; tayA sArddhaM tannagarIyA bahavo lokA Asan|


tadA sa uvAcha he yuvamanuShya tvamuttiShTha, tvAmaham Aj nApayAmi|


sa svashiShyANAM dvau janAvAhUya yIshuM prati vakShyamANaM vAkyaM vaktuM preShayAmAsa, yasyAgamanam apekShya tiShThAmo vayaM kiM sa eva janastvaM? kiM vayamanyamapekShya sthAsyAmaH?


apara ncha ye rudanti vilapanti cha tAn sarvvAn janAn uvAcha, yUyaM mA rodiShTa kanyA na mR^itA nidrAti|


yA mariyam prabhuM sugandhitelaina marddayitvA svakeshaistasya charaNau samamArjat tasyA bhrAtA sa iliyAsar rogI|


apara ncha he prabho bhavAn yasmin prIyate sa eva pIDitostIti kathAM kathayitvA tasya bhaginyau preShitavatyau|


tau pR^iShTavantau he nAri kuto rodiShi? sAvadat lokA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|


tadA yIshustAm apR^ichChat he nAri kuto rodiShi? kaM vA mR^igayase? tataH sA tam udyAnasevakaM j nAtvA vyAharat, he mahechCha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|


yIshuH svayaM nAmajjayat kevalaM tasya shiShyA amajjayat kintu yohano.adhikashiShyAn sa karoti majjayati cha,


kintu tataH paraM prabhu ryatra Ishvarasya guNAn anukIrttya lokAn pUpAn abhojayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


ataH kR^itadArairakR^itadArairiva rudadbhishchArudadbhiriva sAnandaishcha nirAnandairiva kretR^ibhishchAbhAgibhirivAcharitavyaM


he bhrAtaraH nirAshA anye lokA iva yUyaM yanna shochedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuShmAkam aj nAnatA mayA nAbhilaShyate|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्