Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 sarvvailAkai ryuShmAkaM sukhyAtau kR^itAyAM yuShmAkaM durgati rbhaviShyati yuShmAkaM pUrvvapuruShA mR^iShAbhaviShyadvAdinaH prati tadvat kR^itavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 সৰ্ৱ্ৱৈলাকৈ ৰ্যুষ্মাকং সুখ্যাতৌ কৃতাযাং যুষ্মাকং দুৰ্গতি ৰ্ভৱিষ্যতি যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা মৃষাভৱিষ্যদ্ৱাদিনঃ প্ৰতি তদ্ৱৎ কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 সর্ৱ্ৱৈলাকৈ র্যুষ্মাকং সুখ্যাতৌ কৃতাযাং যুষ্মাকং দুর্গতি র্ভৱিষ্যতি যুষ্মাকং পূর্ৱ্ৱপুরুষা মৃষাভৱিষ্যদ্ৱাদিনঃ প্রতি তদ্ৱৎ কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 သရွွဲလာကဲ ရျုၐ္မာကံ သုချာတော် ကၖတာယာံ ယုၐ္မာကံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ ယုၐ္မာကံ ပူရွွပုရုၐာ မၖၐာဘဝိၐျဒွါဒိနး ပြတိ တဒွတ် ကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:26
18 अन्तरसन्दर्भाः  

apara ncha ye janA meShaveshena yuShmAkaM samIpam AgachChanti, kintvantardurantA vR^ikA etAdR^ishebhyo bhaviShyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn parichetuM shaknutha|


iha hasanto yUyaM vata yuShmAbhiH shochitavyaM roditavya ncha|


yadi yUyaM jagato lokA abhaviShyata tarhi jagato lokA yuShmAn AtmIyAn buddhvApreShyanta; kintu yUyaM jagato lokA na bhavatha, ahaM yuShmAn asmAjjagato.arochayam etasmAt kAraNAjjagato lokA yuShmAn R^itIyante|


jagato lokA yuShmAn R^itIyituM na shakruvanti kintu mAmeva R^itIyante yatasteShAM karmANi duShTAni tatra sAkShyamidam ahaM dadAmi|


yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्