Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 iha hasanto yUyaM vata yuShmAbhiH shochitavyaM roditavya ncha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ইহ হসন্তো যূযং ৱত যুষ্মাভিঃ শোচিতৱ্যং ৰোদিতৱ্যঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ইহ হসন্তো যূযং ৱত যুষ্মাভিঃ শোচিতৱ্যং রোদিতৱ্যঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဣဟ ဟသန္တော ယူယံ ဝတ ယုၐ္မာဘိး ၑောစိတဝျံ ရောဒိတဝျဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:25
33 अन्तरसन्दर्भाः  

re nirbodha adya rAtrau tava prANAstvatto neShyante tata etAni yAni dravyANi tvayAsAditAni tAni kasya bhaviShyanti?


tadA ibrAhImaM ishAkaM yAkUba ncha sarvvabhaviShyadvAdinashcha Ishvarasya rAjyaM prAptAn svAMshcha bahiShkR^itAn dR^iShTvA yUyaM rodanaM dantairdantagharShaNa ncha kariShyatha|


kintu hA hA dhanavanto yUyaM sukhaM prApnuta| hanta paritR^iptA yUyaM kShudhitA bhaviShyatha;


sarvvailAkai ryuShmAkaM sukhyAtau kR^itAyAM yuShmAkaM durgati rbhaviShyati yuShmAkaM pUrvvapuruShA mR^iShAbhaviShyadvAdinaH prati tadvat kR^itavantaH|


kintu sA nishchitaM mR^iteti j nAtvA te tamupajahasuH|


aparaM kutsitAlApaH pralApaH shleShoktishcha na bhavatu yata etAnyanuchitAni kintvIshvarasya dhanyavAdo bhavatu|


shAnti rnirvvinghatva ncha vidyata iti yadA mAnavA vadiShyanti tadA prasavavedanA yadvad garbbhinIm upatiShThati tadvad akasmAd vinAshastAn upasthAsyati tairuddhAro na lapsyate|


yUyam udvijadhvaM shochata vilapata cha, yuShmAkaM hAsaH shokAya, Anandashcha kAtaratAyai parivarttetAM|


ahaM dhanI samR^iddhashchAsmi mama kasyApyabhAvo na bhavatIti tvaM vadasi kintu tvameva duHkhArtto durgato daridro .andho nagnashchAsi tat tvayA nAvagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्