Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 yadA lokA manuShyasUno rnAmaheto ryuShmAn R^iृtIyiShyante pR^ithak kR^itvA nindiShyanti, adhamAniva yuShmAn svasamIpAd dUrIkariShyanti cha tadA yUyaM dhanyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যদা লোকা মনুষ্যসূনো ৰ্নামহেতো ৰ্যুষ্মান্ ঋृতীযিষ্যন্তে পৃথক্ কৃৎৱা নিন্দিষ্যন্তি, অধমানিৱ যুষ্মান্ স্ৱসমীপাদ্ দূৰীকৰিষ্যন্তি চ তদা যূযং ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যদা লোকা মনুষ্যসূনো র্নামহেতো র্যুষ্মান্ ঋृতীযিষ্যন্তে পৃথক্ কৃৎৱা নিন্দিষ্যন্তি, অধমানিৱ যুষ্মান্ স্ৱসমীপাদ্ দূরীকরিষ্যন্তি চ তদা যূযং ধন্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယဒါ လောကာ မနုၐျသူနော ရ္နာမဟေတော ရျုၐ္မာန် ၒृတီယိၐျန္တေ ပၖထက် ကၖတွာ နိန္ဒိၐျန္တိ, အဓမာနိဝ ယုၐ္မာန် သွသမီပါဒ် ဒူရီကရိၐျန္တိ စ တဒါ ယူယံ ဓနျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:22
29 अन्तरसन्दर्भाः  

yUyaM mannAmahetoH shAstR^iNAM rAj nA ncha samakShaM tAnanyadeshinashchAdhi sAkShitvArthamAneShyadhve|


mannamahetoH sarvve janA yuShmAn R^iृtIyiShyante, kintu yaH sheShaM yAvad dhairyyaM ghR^itvA sthAsyati, sa trAyiShyate|


yaH svaprANAnavati, sa tAn hArayiShyate, yastu matkR^ite svaprANAn hArayati, sa tAnavati|


tataste taM kShetrAd bahi rnipAtya jaghnustasmAt sa kShetrapatistAn prati kiM kariShyati?


mama nAmnaH kAraNAt sarvvai rmanuShyai ryUyam R^itIyiShyadhve|


he adhunA kShudhitalokA yUyaM dhanyA yato yUyaM tarpsyatha; he iha rodino janA yUyaM dhanyA yato yUyaM hasiShyatha|


tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUshinastAn bhajanagR^ihAd dUrIkurvvantIti bhayAt te taM na svIkR^itavantaH|


lokA yuShmAn bhajanagR^ihebhyo dUrIkariShyanti tathA yasmin samaye yuShmAn hatvA Ishvarasya tuShTi janakaM karmmAkurmma iti maMsyante sa samaya AgachChanti|


tavopadeshaM tebhyo.adadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teShAmapi sambandhAbhAvAj jagato lokAstAn R^itIyante|


jagato lokA yuShmAn R^itIyituM na shakruvanti kintu mAmeva R^itIyante yatasteShAM karmANi duShTAni tatra sAkShyamidam ahaM dadAmi|


te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM shikShayasi? pashchAtte taM bahirakurvvan|


tadA lokA etAvatparyyantAM tadIyAM kathAM shrutvA prochchairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdR^ishajanasya jIvanaM nochitam|


eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|


mama nAmanimitta ncha tena kiyAn mahAn klesho bhoktavya etat taM darshayiShyAmi|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


yadi cha dharmmArthaM klishyadhvaM tarhi dhanyA bhaviShyatha| teShAm Asha NkayA yUyaM na bibhIta na vi Nkta vA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्